SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ भक्तामरस्तोत्रम् श्रुतदेवीप्रसादेन, भक्तामरवरस्तवे । वार्ताः काश्चिञ्चमत्कार-कारिणी सार्थिका प्रथे ॥३॥ तद्यथा-पुराऽमरावतीजयिन्यां श्री उज्जयिन्यां पुरि वृद्धभोजराजपूज्योऽधीतशास्त्रपूरो मयूरो नाम पण्डितः प्रतिवसति स्म, तजामाता बाणः, सोऽपि विचक्षणः । द्वयोर. न्योऽन्यं मत्सरः । उक्तं च "न सहन्ति इक्कमिक, न विणा चिट्ठन्ति इक्कमिक्केण । रासहवसहतुरङ्गा, जूआरा पण्डिया डिम्भा॥१॥"-आर्या अन्येधुर्विवदमानौ तौ भूपेनोक्तौ-भो पण्डितौ! युवा काश्मीरान् गच्छतम्, तत्र भारती यं पण्डितमधिकं मन्यते स एवोत्कृष्टः । तौ सपाथेयौ चेलतुः माधुमतान् । पथि व्रजन्तौ सभरणप्रष्ठौहां पञ्चशतीं दृष्ट्वा बालीवर्दिकान् पप्रच्छतुः-अत्र किम् ? । त ऊचुःॐकारवृत्तिपुस्तकानि । पुनवृषभपञ्चशतीं दृष्ट्वा यावद् द्विसहस्री दहशतुः, सर्वेष्वोंकारविवरणमपूर्व मत्वा गतगौं बभूवतुः। तौ काप्येकत्र सुषुपतुः । जागरितो मयूरो वाण्या "शतचन्द्रं नभस्तलम्" इति समस्यापदं वदन्त्या, अर्घोत्थितेन तेन दामोदरकराघात-विह्वलीकृतचेतसा। दृष्टं चाणूरमल्लेन, शतचन्द्रं नभस्तलम् ॥१॥ इति पूरिता समस्या । बाणोऽपि तथैव पृष्टः, हुंकारं कृत्वा तेनापि कथिता यस्यामुत्तुङ्गसौधार-विलोलवदनाम्बुजैः । विरराज विभावयाँ, शतचन्द्रं नभस्तलम् ॥१॥ देव्योक्तम्-द्वावपि कवी, शास्त्रज्ञौ च, परं बाणो हुंकारकरणेन न्यूनः, इयमोंकारत्तिपुस्तकावली मया दर्शिता, गीर्देवीकोशस्य कः पारं प्राप्तः ? उक्तं च "मा वहउ कोइ गवं, इत्थ युगे पण्डिओ अहं चेव । आ सबन्नाओ पुण, तरतमजोगेण मइविहवा ॥१॥"-आर्या 'ब्रुवे' इति ग-पाठः। २ 'पुर्या' इति ग-पाठः। ३ छाया न सहन्ते एकैकं, न विना तिष्ठन्ति एकैकेन । रासम-वृषभ-तुरङ्गाः, चूतकाराः पण्डिता डिम्भाः ॥ भार्या-लक्षणम् "लक्ष्मैतत् सप्त गणा, गोपेता भवति नेह विषमे जः। षष्ठोऽयं न लघुर्वा, प्रथमेऽर्धे नियतमार्यायाः॥" ५ सरस्वती। ६ काश्मीरान् । ७ सरस्वत्या। ८'हुंकारणेन' इति ग-पाठः। ९छाया मा वहतु कोऽपि गर्व, अत्र युगे पण्डितोऽहं चैव । या सर्वज्ञात् पुनः, तरतमयोगेन मतिविभवाः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy