SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ( श्रीगुणाकरसूरि कृतविवृति - महोपाध्यायश्री मेघ विजयकृतवृत्तिविभूषितम् ) अथ कविराद्यवृत्तद्वयेन सम्बन्धमाह - श्रीमन्मानतुङ्गसूरिवर्यविरचितं ॥ भक्तामर स्तोत्रम् ॥ भक्तामरप्रणतमौलिमणिप्रभाणामुद्द्योतकं दलितपापतमोवितानम् । सम्यक् प्रणम्य जिनपादयुगं युगादा वालम्बनं भवजले पततां जनानाम् ॥ -- वसन्ततिलका यः संस्तुतः सकलवाङ्मयतत्त्वबोधादुद्भूतबुद्धिपटुभिः सुरलोकनाथैः । स्तोत्रैर्जगत्रितयचित्त हरैरुदारैः स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥ १-२ ॥ - (युग्मम् ) श्रीगुणाकरसूरिविरचिता विवृतिः १ वसन्ततिलका-लक्षणम् - २ युग्म - लक्षणम् - Jain Education International पूजाज्ञानवचोऽपाया - पगमातिशयद्भुतम् । श्रीनाभेयं नमस्कुर्वे, सर्वकल्याणकारकम् ॥ १ ॥ --अनुष्टुप् महारजतसद्वर्ण, महानन्दविभूषणम् । महावीरं जिनं वन्दे, महामोहतमोऽपहम् ॥ २ ॥ "उक्ता वसन्ततिलका तभजा जगौ गः " । "द्वाभ्यां युग्ममिति प्रोक्तं, त्रिभिः श्लोकैर्विशेषकम् । कलापकं चतुर्भिः स्यात्, तदूर्ध्वं कुलकं स्मृतम् ॥” ३ 'तिशयान्वितम्' इति ग-पाठः । ४ अनुष्टुप् -लक्षणम् - "श्लोके पष्ठं गुरु ज्ञेयं, सर्वत्र लघु पञ्चमम् । द्विचतुष्पादयोर्हस्वं, सप्तमं दीर्घमन्ययोः ॥" For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy