________________
दशवैकालिकसूत्र : एक समीक्षात्मक अध्ययन १९९
५२. देखें-आवश्यकनिर्युक्ति, गाथा १४१, वृत्ति पत्र १४९
५३. निशीथचूर्णि १/७, १/१३, १/१०६, १/१६३, २/१२५, २/१२६, २/३५९,
२/ ३६३, ३/४८३, ३/५४७, ४/३१, ४/३२, ४/३३, ४/१४३, ४/१५७, ४/२७२
५४. उत्तराध्ययन बृहद्वृत्ति १/३१, वृत्ति ५९, २/१३/९४, ३/१३/१८६, ५/३१/२५४, १५/२/४१५
५५. उत्तराध्ययनचूर्णि १/३४, पृष्ठ ४०, २/४१ / ८३, ५/१८/१३७
५६. जैन साहित्य और इतिहास, पृष्ठ ५३, सन् १९४२, हिन्दी ग्रन्थ रत्नाकार कार्यालय, बम्बई
५७. (क) नन्दीसूत्र ४६
(ख) दशवैकालिकनिर्युक्ति, गाथा ६
५८. वही, गाथा १, ७, १२, १४-१५
५९. दशवैकालिक : अगस्त्यसिंहचूर्णि, पुण्यविजय जी म. द्वारा सम्पादित
६०. “विचारणा संघ' इति शय्यम्भवेनाल्पायुषमेनमवेत्य मयेदं शास्त्रं निर्यूढं किमल युक्तमिति निवेदिते विचारणा संघे - कालहासदोषात् प्रभूतसत्वानामिदमेवोपकारकमतस्तिष्ठत्वेतदित्येवंभूता स्थापना ।"
- दशवैकालिक हारिभद्रीया वृत्ति, पत्र २८४
६१. महानिशीथ अध्ययन ५, दुःषमाकरक प्रकरण । ६२. "श्री संघायोपदां, प्रेषीन्मन्मुखेन प्रसादभाक् । श्रीमान्सीमन्धर स्वामी, चत्वार्यध्ययनानि च ॥ भावना च विमुक्तिश्च, रतिकल्पमथापरम् । तथा विचित्रचर्या च तानि चैतानि नामतः ॥ अप्येकया वाचनया, मया तानि धृतानि च । उद्गीतानि च संघाय, तत्तथाख्यानपूर्वकम् ॥ आचारांगस्य चूले द्वे, आद्यमध्ययनद्वयम् । दशवैकालिकस्यान्यदथ, संघेन योजितम् ॥”
Jain Education International
- परिशिष्ट पर्व, ९/९७-१००, पृष्ठ ९०
६३. "आओ दो चूलियाओ, आणीया जक्खिणीए अज्जाए ।
सीमंधरपासाओ, भवियाण विबोहणट्ठाए ॥" - दशवैकालिकनिर्युक्ति, गाथा ४४७ ६४. “एवं च वृद्धवादः -- कयाचिदार्ययाऽसहिष्णुः कुरगडुकप्रायः
संयतश्चातुर्मासिकादावुपवासं कारितः, स तदाराधनया मृत एव, ऋषिघातिकाऽहमित्युद्विग्ना सा तीर्थंकरं पृच्छामीति गुणावर्जितदेवतया नीता श्रीसीमन्धरस्वामिसमीपं पृष्टो भगवान, अदुष्टचित्ताऽघातिकेत्यभिधाय भगवतेमां चूडां ग्राहितेति ।" - दशवैकालिक हारिभद्रीया वृत्ति, पत्र २७८-२७९
For Private & Personal Use Only
www.jainelibrary.org