________________
*१०६ * मूलसूत्र : एक परिशीलन
-.
-.
-.
-.
-.
-.
-.
-.
-.
-
.
-
.
-
.
-
.
-
.
-
.
-
.
२२. समवायांग, समवाय ३६ २३. नन्दीसूत्र ४३ २४. उत्तराध्ययन ३६/२६८ २५. उत्तराध्ययन नियुक्ति, गाथा ४, पृष्ठ २१, पा. टि. ४ २६. “एतेसिं चेव छत्तीसाए उत्तरज्झयणाणं समुदयसमितिसमागमेणं
उत्तरज्झयणभावसुतक्खंधे त्ति लब्भइ, ताणि पुण छत्तीसं उत्तरज्झयणाणि इमेहिं नामेहिं अणुगंतव्वाणि।"
-उत्तराध्ययनचूर्णि, पृष्ठ ८ २७. “विणयसुयं सउत्तरं जीवाजीवाभिगमो णिरुत्तरो, सर्वोत्तर इत्यर्थः, सेसज्झयणाणि
सउत्तराणि णिरुत्तराणि य, कहं ? परीसहा विणयसुयस्स उत्तरा चउरंगिज्जस्स तु पुव्वा इति काउं णिरुत्तरं।"
-वही, पृष्ठ ६ २८. “कमउत्तरेण पगयं, आयारस्सेव उवरिमाइं तु।
तम्हा उ उत्तरा खलु, अज्झयणा हुंति णायव्वा ॥" -वही, गाथा ३ २९. “विशेषश्चायं यथा-शय्यम्भवं यावदेष क्रमः तदाऽऽरतस्तु
दशवैकालिकोत्तरकालं पठ्यन्त इति।" -उत्तराध्ययन बृहवृत्ति, पत्र ५ ३०. “उत्तरज्झयणं उत्तरपदाणि वण्णेइ।"
-धवला, पृष्ठ ९७ ३१. "उत्तराणि अहिज्जंति, उत्तरज्झयणं पदं जिणिंदेहि।' –अंगपण्णत्ति ३/२५-२६ ३२. (क) “अज्झप्पस्साणयणं कम्माणं, अवचओ उवचियाणं।
अणुवचओ व णवाणं, तम्हा अज्झयणमिच्छंति॥ अहिगम्मति व अत्था अणेण, अहियं व णयणमिच्छति। अहियं व साहु गच्छइ, तम्हा अज्झयणमिच्छंति॥"
-उत्तराध्ययननियुक्ति, गाथा ६-७ (ख) उत्तराध्ययन बृहवृत्ति, पृष्ठ ६-७
(ग) उत्तराध्ययनचूर्णि, पृष्ठ ७ ३३. “अंगप्पभवा जिणभासिया, य पत्तेयबुद्धसंवाया।
बंधे मुक्खे य कया, छत्तीसं उत्तरज्झयणा॥' -उत्तराध्ययननियुक्ति, गाथा ४ ३४. “कम्मप्पवायपुव्वे सत्तरसे, पाहुडंमि जं सुत्तं। ___ सणयं सोदाहरणं तं, चेव इहंपि णायव्यं ।।"
--वही, गाथा ६९ ३५. (क) “जिणभासिया जहा दुमपत्तगादि।" -उत्तराध्ययनचूर्णि, पृष्ठ ७ (ख) “जिनभाषितानि यथा द्रुमपुष्पिकाऽध्ययनम्।'
-उत्तराध्ययन बृहवृत्ति, पत्र ५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org