________________
जैनकुमारसंभवं [द्वितीयः प्रदीप १ तेजोमण्डल ५ चित्रकारिसुरभिपुष्प ६ विचित्रखाद्यभोज्य ७ मणिभूषण ८ निश्रेणिसोपानकलितविविधध३ वलगृहादिक ९ प्रधानवस्त्राणि १० एतैः पूर्णाः ये दशविधकल्पवृक्षास्तैः सुरद्रुमैर्मनीषितार्थक्रियया वाञ्छितार्थकरणेन हे भुवनेश ! द्वितीयभवे कुरुषु उत्तरकुरुषु युग्मितां युगलित्वं ६ अवाप्ते प्राप्ते सति त्वयि विषये किङ्करायितं किङ्करवदाचरितम् । किंलक्षणैः सुरद्रुमैः ? उत्प्रेक्षते प्राग्जननापवर्जनैः पूर्वजन्मदानैर्जितैरिव ॥ ५६ ॥ ९ सधर्म सौधर्मसुपर्वतां ततो
___ऽधिगत्य नित्यं स्थितिशालिनस्तव ।
सुराङ्गनाकोटिकटाक्षलक्ष्यता१२ . जुषोऽपि न धैर्यतनुत्रमत्रुटत् ॥ ५७ ॥
सधर्म० हे सधर्म सह धर्मेण वर्तते इति सधर्मः। ततस्तस्मात् युगलित्वतः सौधर्मदेवत्वं अधिगत्य प्राप्य तव धैर्यतनुत्रं १५धैर्यजगरं (कवचं) न अत्रुटत, नैव त्रुटितम् । किंविशिष्टस्य
तव नित्यं निरंतरं स्थितिमर्यादा तया शालिनः शोभमानस्य । पुनः किंविशिष्टस्य ? सुराङ्गनाकोटिकटाक्षलक्ष्यता१८ जुषोपि देवाङ्गनाकोटीनां कटाक्षाः तेषां लक्ष्यतां वेध्यतां सेवमानस्याऽपि ॥ ५७ ॥
महाबलक्ष्मापभवे यथार्थकी__ चकर्थ बोधैकबलानिजाभिधाम् ।
अखर्वचार्वाकवचांसि चूर्णय२३ नयोधनानक्षरकोटकुट्टने ॥ ५८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org