________________
९
२१
६६
३
यदीय० मुग्धमृगाः सरलहरिणा यदीयगारुत्मतभित्तिजन्मभिः यस्य पर्वतस्य नीलमणिभित्तेरुत्पन्नैर्हरित्प्रभै नीलवर्णकान्तिभिः करैः किरणैस्तथा अवच्यत वञ्चिताः, यथा अनली - ६ केष्वपि सत्येष्वपि तृणांकुरेषु क्वचिन्मुखं न चिक्षिपुर्न वाहयन्ति स्म ॥ ३७ ॥
शरन्निशोन्मुद्रितसांद्रकौमुदीसमुन्मदिष्णुस्फटिकांशुडम्बरे । निविश्य यन्मूर्धनि साधकै रसाधिकैर्महोंऽतर्बहिरण्यदृश्यत ॥ ३८ ॥
१२ शर० रसाधिकैः शान्तरसाधिकैः साधकैः योगिभिः यद् मूर्धनि यस्य पर्वतस्य मस्तके निविश्य उपविश्यान्तर्मध्ये बहिरपि महस्तेजो अदृश्यत । मध्ये अध्यात्मजं तेजो ज्ञेयम्, १५ बहिस्तु कथयति, किंलक्षणे यन्मूर्धनि ? शरन्निशोन्मुद्रितसांद्रकौमुदीसमुन्मुदिष्णुस्फटिकांशुडम्बरे शरद्काले रात्र्यां उन्मुद्रिताः प्रकटिता सांद्रा निविडा या कौमुदी चन्द्रज्योत्स्ना १८ तया समुन्मदिष्णवो वर्धनशीला याः स्फटिकमणीनां अंशवः किरणाः तेषामाडम्बरो यत्र तस्मिन् ॥ ३८ ॥
२३
जैनकुमारसंभवं
न चिक्षिर्मुग्धमृगा मुखं क्वचिद् यथाsनलीकेषु तृणांकुरेष्वपि ॥ ३७ ॥
[ द्वितीयः
तरुक्षरत्सूनमृदूत्तरच्छंदा व्यधत्त यत्तारशिला विलासिनाम् । रतिक्षणालम्बितरोषमानिनीस्मयग्रहग्रन्थिभिदे सहायताम् ॥ ३९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org