________________
सर्ग: ]
टीका सहितम्
६५
यदौ ० तमखिनी रात्रिछनच्छलात् किम् ? स्थितेर्मर्यादायाः कृते मर्यादार्थं कलानिधिं चन्द्रमसं दयितं भर्तारं गच्छति, किं कृत्वा ? ज्वलिताभिर्दीप्ताभिः सपत्नीभिः, यदौष- ३ घीभिः यस्य पर्वतस्योषधीभिः । सर्वतः अर्दितं पीडितं तमोऽन्धकारं अवेक्ष्य दृष्ट्ा । कोऽर्थः ? औषधीनां रात्रेश्व चन्द्रः पतिः, रात्रेश्च अपत्यं अन्धकारम् । ज्वलिताभिरौषधीभिस्तमः सर्वतः ६ पीड्यमानं दृष्ट्वा उपालम्भदानाय निजं कलानिधिं पतिं गता सा अद्यापि लाञ्छनच्छलेन चन्द्रे दृश्यते इति भावः ॥ ३५ ॥
पतन्ति ये बालरवेः प्रगे करा यदुल्लसद्वैरिकधातुसानुषु ।
क्रियेत तैरेव विसृत्य चापला
दिलाखिला गैरिकरंगिणी न किम् ॥ ३६ ॥ १२ पतन्ति प्रगे प्रभाते ये बालरवेर्बालार्कस्य कराः किरणाः यदुल्लसद्वैरिकधातुसानुषु, यस्य पर्वतस्य उल्लसद्वैरिकधातूनां सानुषु शिखरेषु पतन्ति, तैरेव चापलात् चपलभावाद् विसृत्य १५ विस्तारं प्राप्य, अखिला समस्ता, इला पृथ्वी, किं गैरिकरंगिणी गैरिकरंगभाक्, किं न क्रियते, अपितु क्रियत एव । कोऽर्थः ? बालः प्रायः क्रीडासक्त इति स्थिरभावं त्यक्त्वा बालार्ककिरणैः १८ समस्तापि पृथ्वी रक्ता कृता इति भावः । अत्र संशयाऽलङ्कारो ज्ञेयः ॥ ३६ ॥
यदीयगारुत्मतमित्तिजन्मभिः, करैरवंच्यन्त तथा हरित्प्रभैः ।
० कु० ५
Jain Education International
जै०
For Private & Personal Use Only
२२
www.jainelibrary.org