________________
जैनकुमारसंभवं [द्वितीयः निवासभूमी वासस्थानं अनवाप्य अप्राप्य । किंविशिष्टेषु कन्दरेषु ? स्फुटाः प्रकटाः स्फाटिकभित्तीनां मानवः किरणा ३ यत्र तानि स्फुटस्फाटिकभित्तिभानूनि तेषु । कोऽर्थः ! अत्र पर्वतेषु अन्धकारं मणिसत्कोहयोताग्रे प्रवेशं न लभते, पश्चात् छायामिषेण वृक्षाणां तले स्थितमिति भावः ॥ ३३ ॥
प्रतिक्षपं चन्द्रमरीचिरेचिता
मृतांशुकान्तामृतपूरजीवना। वनावली यत्र न जातु शीतगोः,
पिधानमैच्छन्मलिनच्छविं धनम् ॥ ३४॥. प्रतिक्षिपं० यत्र यस्मिन् पर्वते वनावली जातु कदाचिदपि मलिनच्छविं कृष्णकान्ति मेघं न ऐच्छत् न वांछति स्म। १२ किंलक्षणं धनम् ? शीतगोश्चन्द्रस्य पिधानमाच्छादनं, पक्षे शीता
शीतला गौर्वाणी यस्य स शीतगुस्तस्य पिधानमपह्नवकरणात् य
एवंविधो मलिनच्छविश्व स्यात् स सर्वस्याप्यनिष्ट एव स्यादिति । १५ अथ मेघं विना वनावली कथं जीविष्यतीत्याह-किंलक्षणा वनावली ? प्रतिक्षप क्षपां २ रात्रि २ प्रति चन्द्रमरीचिरेचिताः
चन्द्रकिरणैः श्राविता ये अमृतांशुकान्ताश्चन्द्रकान्तमणयः, १८ तेभ्यो योऽमृतपूरः स एव जीवनं यस्याः सा चन्द्रमरीचिरेचितामृतांशुकान्तामृतजीवना ॥ ३४ ॥
यदौषधीभिर्वलिताभिरर्दित,
तमासपत्नीभिरवेक्ष्य सर्वतः। तमखिनी गच्छति लांछनच्छलात्,
कलानिधिं किं दयितं स्थितेः कृते ॥ ३५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org