________________
६०
जैनकुमारसंभवं [द्वितीयः वा यस्य स खवर्ण एवंविधो योऽबुदो मेघः तस्य गर्जितेन गर्जारवच्छलेन तं इन्द्रं द्रुतं शीघ्रं व्रजंतं गच्छन्तं सतं, किमु ३ इति व्यजिज्ञपत् विज्ञापयति स्म । विज्ञप्तिः खजनेन कार्यत इति व्यङ्ग्यम्, इति इति किम् ? हे दिवःपते! अहं द्यौरस्मि तव
साम्प्रतं अधुना मामुपेत्य मम समीपमागत्य मोक्तुं न सांप्रतं न ६ युक्तम् । कोऽर्थः? द्यौशब्दः स्त्रीलिङ्गः खर्गाऽऽकाशवाची, अतो भङ्ग्याह त्वं दिवःपतिरहं तु द्यौरेतावता त्वं खामी
अहं च भार्या । अतः कारणात् तव मम समीपमागतस्येत्थं ९ मामुपेक्ष्य गंतुं न युक्तमिति भावः ॥ २६ ॥
पथि प्रथीयस्यपि लंघिते जवा
दवाप स द्वीपमथादिमं हरिः। १२ विभाति यो द्वीपसरस्वदुत्करैः,
परैः परीतः परिवेषिचन्द्रवत् ॥ २७॥ पथि प्रथीयस्यपि० अथानन्तरं स हरिरिन्द्रः जवात् वेगात् १५ प्रथीयस्यपि प्रचुरेऽपि पथि मार्गे लविते सति आदिमं द्वीप
अवाप प्राप्तः, यो द्वीपः परैरन्यैीपसरखदुत्करैः द्वीपानां
सरखतां समुद्राणां च उत्करैः समूहैः परीतो वेष्टितः सन् १८ परिवेषिचन्द्रवत् परिधियुक्तचन्द्रवद्विभाति शोभत इति, द्वीपशब्दः पुंक्लीवलिंगो ज्ञेयः ॥ २७ ॥
इहापि वर्ष समवाप्य भारतं,
बभार तं हर्षभरं पुरन्दरः। घनोदयोऽलं धनवमलंघन
श्रमं शमं प्रापयति स योद्भुतम् ॥ २८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org