________________
सर्गः] टीकया सहितम् - तदीयगीता तैर्देवैः, क्षणं न चित्रप्रतिमायितं न, नहि नहि चित्रलिखितप्रतिमावदाचरितं अपि तु आचरितमेव । किंविशिष्टैर्देवैः । तदीयगीताहितहृत्तया तस्य भगवतो गीते आहित-३ न्यस्तहृदयत्वेन करणभूतेन । समं समकालम् , समुज्झिताशेषशरीरचेष्टितैः समुज्झितानि त्यक्तानि अशेषाणि समग्राणि शरीरचेष्टितानि येस्तैः समुज्झिताशेषशरीरचेष्टितैः । पुनः ६ किंविशिष्टैः! खभावनिःस्पन्दनिरीक्षणैः खभावेन निश्चललोचनैः, अनिमिषनयना देवा इति वचनात् ॥ १० ॥ विभुं तमद्यापि निशम्य तन्मुखा,
दखण्डकौमारकमाकरं श्रियाम् । मृतः स कामः किमिति प्रजल्पिते,
सुरीसमूहे मुमुचे रति रतिः ॥११॥ १२ विभुं तमद्यापि-सुरीसमूहे देविसमुदयमध्ये अन्याः सर्वा अपि भगवद्धतं(काम) श्रुत्वा प्रीति प्राप्ताः, रतिस्तु अप्रीता । हेतुमाह स सर्वप्रसिद्धः कामः किं मृतः इति सर्वैरपि प्रजल्पिते १५ प्रोक्ते सति, रतिः कामभार्या रतिं समाधिं मुमुचे । किं कृत्वा ! तं विभुं अद्यापि । तन्मुखात् तयोः तुंबरुनारयोर्मुखात् , अखण्डकौमारकं अपरिणीतं निशम्य श्रुत्वा । किंलक्षणं । विभुम् ! श्रियामाकरं लक्ष्मीनां स्थानम् ॥ ११ ॥ त्रिलोकमर्तुः परमाहतो विद
अथो विवाहावसरं सुरेश्वरः। विसृज्य सभ्यानुपसर्जनीकता
परक्रियः प्रास्थित वैक्रियाङ्गभृत् ॥ १२॥ २३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org