________________
५०
जैनकुमारसंभवं
[द्वितीयः
कथामृतं पीतवता, विभोः श्रीऋषभदेवस्य कथामृतं पीतवतां ऋभूणां देवानां श्रवसोः कर्णयोः भृशं अत्यर्थसुखं ३ यथाऽभूत् , तथा दृशोर्नेत्रयोरर्तिः पीडा आसीत् । यथा ऋभूणां इति पाठे 'ऋलति हूखो वा' (सि० १।२।२) इति पदं ज्ञेयम् । कया ? अदोदिदृक्षया अस्य भगवतो दिदृक्षया । (अमुं) द्रष्टुमिच्छा दिदृक्षा (अदो०) तथा अदोदितक्षया । जन्तुः प्राणी, भवे संसारे, क्वचित् एकान्तसुखी न भवेत् ॥ ८॥
प्रकृत्य कृत्यान्तरशून्यतां सद९. स्यदस्य गीतेन तदा दिवौकसाम् ।
ध्वनेः खजन्यत्वमसूचि सूचितं,
यदुद्भवो यः स तदाभचेष्टितः॥९॥ १२ प्रकृत्य कृत्या० सदसि सभायां अदस्य गीतेन तदा तस्मिन्नवसरे दिवौकसां देवानां कृत्यान्तरशून्यतां कार्यान्तरविषयेषु
शून्यतां अचेतनत्वं प्रकृत्य प्रारभ्य ध्वनेः शब्दस्य खजन्यत्वं १५आकाशभवत्वं सूचितं यथा भवति तथा असूचि कथितम् ।
वैशेषिकाः शब्द आकाशगुण इति कथयन्ति । यो यदुद्भवो , यो यस्मात् उत्पद्यते स तदाभचेष्टितस्तत्सदृशचेष्टावान् स्यात्, १८यथा आकाशं शून्यं कथ्यते तदा तद्भवः शब्दोऽपि शून्यताकारी स्यादिति युक्तमेव ॥ ९॥
तदीयगीताहितहत्तया समं,
समुज्झिताशेषशरीरचेष्टितैः। खभावनिःस्पन्दनिरीक्षणैः क्षणं,
न तत्र चित्रप्रतिमायितं न तैः ॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org