________________
३८
जैनकुमारसंभवं
[ प्रथमः
वर्णः सुवर्ण इति ख्यातिं आप, भगवान् सुवर्णवर्णशरीसे
वर्तत इति भावः ॥ ६३ ॥
मकारि माद्यत्प्रमदेन तस्य ॥ ६४ ॥
"
द्युम्नं यत् द्युम्नं बलं पक्षे धनं तस्य भगवतः शैशवे बाल्ये गुप्तं अभूत् किंविशिष्टस्य तस्य ? परमार्थदृष्टेः परमार्थे मोछे ९ दृष्टिर्दर्शनं यस्य, पक्षे परमा प्रकृष्टाऽर्थद्रव्ये दृष्टिः । किंलक्षणं द्युम्नम् ? जगद्भृत्युपयोगि जगतो भृतिर्भरणं पक्षे जगतो विश्वस्य भृतिः पोषणं तत्र उपयोगि । धनवान् जगतः पोषणं कर्तुं समर्थः, १२ भगवान् मेरुं दण्डं पृथ्वीं छत्रं कर्तुं समर्थः । तत् द्युम्नं यौवनेन प्रकाशं प्रकटमकारि क्रियते स्म । किंवत् ? उत्सववत् यथा उत्सdr नं धनं प्रकाशं क्रियते । किंलक्षणेन यौवनेन ! माद्यत्प्र१५ मदेन - माद्यन्त्यः प्रमदाः स्त्रियो येन तत् माद्यत्प्रमदम्, लेन माद्यत्प्रमदेन । पक्षे प्रमदो हर्षो ज्ञेयः ॥ ६४ ॥ यूनोऽपि तस्याजनि वश्यमश्ववारस्य वाजीव सदैव चेतः ।
सशङ्कमेवोरसिलोऽप्यनङ्ग
१८
नं जगत्युपयोगि गुतं, यच्छैशवेऽभूत्परमार्थदृष्टेः । तद्यौवनेनोत्सववत्प्रकाश
२१
स्तदङ्गजन्मा तदुपाचरतम् ॥ ६५ ॥ यूनोऽपि तस्य भगवतो युनोऽपि यौवनाधिरूढस्यापि चेतश्चित्तं सदैव वश्यं, अजनि जातम् । कस्येव ? अश्ववारस्येव । यथा २३ अश्ववारस्य वाजी तुरगो वश्यो भवति । तत् तस्मात् कारणात्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org