________________
सर्गः ]
टीका सहितम्
३७
बुद्धा नवश्म० निशा रात्रिः, केशौघदम्भात् केशानां ओघः : समूहस्तस्य दम्भात् मिषात् किमु अभिसारिकाऽभूत् "अलंकृता या प्रियं याति कथ्यते साभिसारिका" । किं कृत्वा ? ३. अदोमुखेन्दुम् अमुष्य भगवतो मुखेन्दुः अदोमुखेन्दुः तं अदोमुखेन्दुं मुखचन्द्रं उदीतं उदितं बुद्धा ज्ञात्वा किंलक्षणं अदोमुखेन्दुम् ? नवश्मश्रुसमाश्रिताङ्क श्रीकं नवीनकूर्चेणैव आश्रिता ६ अङ्कश्रीः लाञ्छनश्रीर्येन तं नवश्मश्रु० अत्र स्वार्थे कः प्रत्ययो ज्ञेयः । किंलक्षणा रात्रिः ? पुष्पतारालङ्कारहारिणी पुष्पाण्येव तारकास्तेषामलङ्कारस्तेन हारिणी मनोज्ञा या सा पुष्पतारा० । ९ यतः शिरसि पुष्पाणि स्युः रात्रौ च तारकाः स्युरिति भावः । एतावता मुखं पूर्णचन्द्रसमं केशकलापश्च रात्रिसम इति भावः ॥ ६२ ॥
वर्णेषु वर्णः स पुरस्सरोऽस्तु, योऽजस्रमाशिश्रियदङ्गमस्य । अवेपियच्छायलवेऽपि लब्धे, लोके सुवर्णश्रुतिमाप हेम ॥ ६३ ॥
Jain Education International
१२
वर्णेषु वर्णः० सप्तलक्षणेषु वर्णेषु श्वेतरक्तादिषु पुरःसरोऽप्रेसरोsस्तु, यः पीतवर्णोऽजस्रं निरंतरं अस्य भगवतो अङ्गं १८ आशिश्रियत् आश्रयति स्म, अवेपि 'टुवेपृङ् केपृङ् गेट कपुङ् चलने' इतिधातोरिनि प्रत्यये वेपिन् इति स्यात् अतः कारणादवेपिनि निश्वले यच्छायलवेऽपि यस्य भगवतः कान्तिलेशेऽपि सति हेम सुवर्णं लोके लोकमध्ये सुवर्णश्रुतिं सुष्ठु शोभनो १२
For Private & Personal Use Only
१५
www.jainelibrary.org