________________
सर्गः] जैनकुमारसंभवं
३९१ ___ अंगु० सुधियां रसज्ञा परेष्टुः बहुप्रसूता गौस्तस्याः स्तनः इक्षुयष्टीश्च द्वौ न न धिक्करोति अपि तु धिकरोतीति तिरस्करोत्येव, किंविशिष्टौ ? परेष्टुस्तनेक्षुयष्टी अंगुष्ठयंत्रार्दनया अंगुष्ठस्य यंत्रस्य ३ च अर्दनया पीडनया रसौ ददानौ, किंवि०? रसज्ञा रसज्ञे पुरुषे प्रकृत्या खभावेन सुधां अमृतं किरती विस्तारयन्ती॥५८॥
अवेदि नेदीयसि देवराजे, __श्रोत्रोत्सवं तन्वति वाग्विलासैः। दिनो न गच्छन्नपि हन्त सख्या,
कालः किमेवं कुतुकैः प्रयाति ॥ ५९॥ ९ अवे. हे सख्यः ! हन्त इति वितर्के । मया दिनो गच्छन्नपि न अवेदि न ज्ञातः, क सति ? नेदीयसि प्रत्यासन्ने देवराजे इन्द्रे वाग्विलासैः श्रोत्रोत्सवं कर्णोत्सवं तन्वति कुर्वति सति काल: १२ किं एवं अमुना प्रकारेण कुतुकैराश्चयः प्रयाति ॥ ५९॥
विज्ञापयांचक्रुरथालयस्तां,
विमुग्धचित्ते गतचिन्तयालम् । स्नातुं च भोक्तुं च यतस्व पश्य,
खमध्यमास्कन्दति चण्डरोचिः॥६० ॥ विज्ञा० अथानन्तरं आलयः सख्यस्तां सुमङ्गलां विज्ञापयां १४ चक्रुः, हे विमुग्धचित्ते ! गतचिंतया अलं पूर्यतां पश्य विलोकय चण्डरोचिः सूर्यः खमध्यं आस्कन्दति आकाशमध्यं कामति, वं सातुं स्नानं कर्तुं च अन्यत् भोक्तुं यतख उपक्रमं कुरु ॥६०॥२॥
अहो अहः प्राप्य कृतप्रयत्नः, - शनैः शनैरुचपदोपलब्धौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org