SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ टीकया सहितम् [एकादशः अमृतवृष्टिरिव भवति एतद्युक्तं, पुनः चित्रं आश्चर्य तत्र वचसि निपीयमाने सति पातुः पिबतीति पाता तस्य पिबतः पुरुषस्य ३ पिपासा तृष्णा महिमानं एति ॥ ५५॥ न मार्जितावत्कवलेन लेह्या, न क्षीरवच्चांजलिना निपेया। ६ अहो सतां वाग् जगतोऽपि भुक्त पीतातिरिक्तां विदधाति तुष्टिम् ॥५६॥ न० अहो इति आश्चर्ये, सतां वाक् मार्जितावत् कवलेन ९ लेह्या न आखाद्या वर्तते, च अन्यत् सतां वाक् क्षीरवत् पानीयवत् अञ्जलिना पेया न वर्तते, सतां वाग् जगतोऽपि विश्वस्य मुक्तपीतातिरिक्तां, भोजनात् क्षीरपानात् विशेषकारिणी तुष्टिं १२ विदधाति ॥ ५६ ॥ . न चन्दनं चन्द्रमरीचयो वा, न चाप्यपाचीपवनो वनी वा । १५ सितानुविद्धं न पयः सुधा वा, __ यथा प्रमोदाय सतां वचांसि ॥ ५७ ॥ न० न चन्दनं वा अथवा चन्द्रमरीचयश्चन्द्रकिरणाः १८ अपाचीपवनो दक्षिणानिलो न चापि वा अथवा वनी महद्वनं सितानुविद्धं शर्करासंयुक्तं पयो वा अथवा सुधा अमृतं तथा प्रमोदाय न स्युर्यथा सतां वचांसि प्रमोदाय स्युः ।। ५७ ॥ २१ अंगुष्ठयंत्रार्दनया ददानौ, रसं रसज्ञा सुधियां रसज्ञे । सुधां प्रकृत्या किरती परेष्टु२४ . स्तनेक्षुयष्टी न न धिकरोति ॥ ५८॥... Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy