________________
टीकया सहितम्
क्षारांबुपानादनिवृत्ततृष्णः, पूर्वोदधेरेष किमौर्ववह्निः । नदीसरः खादुजलानि पातुमुदेति कैश्विजगदे वदेति ॥ ५ ॥
क्षरां० तदा तस्मिन्नवसरे कैश्चित् पुरुषैरिति जगदे जल्पितं, इतीति किं ? एष पूर्वोदधेः पूर्वसमुद्रात् किं कुर्वन्वह्निः ? वडवानलः क्षारांबुपानादनिवृत्ततृष्णः, क्षारजलपानतो अभग्नतृष्णः सन् नदीसरः खादुजलानि पातुं उदेति उदयं प्राप्नोति ॥ ५ ॥
इन्दोः सुधास्राविकरोत्सवज्ञा विज्ञातभान्यर्क करोपतापा । व्याजान्निशाजागर गौरवस्य,
शिश्ये सुखं कैरविणी सरस्सु ॥ ६ ॥ इ० कैरविण कुमुदिनी या इन्दोः किरणैर्विकासति सा १५ कैरविणी कुमुदिनीत्युच्यते, निशाजागर गौरवस्य व्याजात् सरस्सु सरोवरेषु सुखं यथा भवति तथा शिश्ये सुप्ता, संकोच - माप्तेत्यर्थः, किं लक्षणा कैरविणी ? इन्दोः सुधास्त्राविकरोत्सवज्ञा १८ इन्दोश्चन्द्रस्य अमृतस्राविणां किरणानां उत्सवं जानातीति इन्दोः सुधा०, पुनः किं० विज्ञातभाव्यर्ककरोपतापा ज्ञातो भविष्यत् सूर्यकिरणानां तापो यया सा विज्ञात० ॥ ६ ॥ बिद्धांजलिः कोषमिषाद्गतेना, जातश्रियं पङ्कजिनीं दिनाहया ।
ર
३६८
Jain Education International
For Private & Personal Use Only
[ एकादश:
www.jainelibrary.org