SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ टीकया सहितम् क्षारांबुपानादनिवृत्ततृष्णः, पूर्वोदधेरेष किमौर्ववह्निः । नदीसरः खादुजलानि पातुमुदेति कैश्विजगदे वदेति ॥ ५ ॥ क्षरां० तदा तस्मिन्नवसरे कैश्चित् पुरुषैरिति जगदे जल्पितं, इतीति किं ? एष पूर्वोदधेः पूर्वसमुद्रात् किं कुर्वन्वह्निः ? वडवानलः क्षारांबुपानादनिवृत्ततृष्णः, क्षारजलपानतो अभग्नतृष्णः सन् नदीसरः खादुजलानि पातुं उदेति उदयं प्राप्नोति ॥ ५ ॥ इन्दोः सुधास्राविकरोत्सवज्ञा विज्ञातभान्यर्क करोपतापा । व्याजान्निशाजागर गौरवस्य, शिश्ये सुखं कैरविणी सरस्सु ॥ ६ ॥ इ० कैरविण कुमुदिनी या इन्दोः किरणैर्विकासति सा १५ कैरविणी कुमुदिनीत्युच्यते, निशाजागर गौरवस्य व्याजात् सरस्सु सरोवरेषु सुखं यथा भवति तथा शिश्ये सुप्ता, संकोच - माप्तेत्यर्थः, किं लक्षणा कैरविणी ? इन्दोः सुधास्त्राविकरोत्सवज्ञा १८ इन्दोश्चन्द्रस्य अमृतस्राविणां किरणानां उत्सवं जानातीति इन्दोः सुधा०, पुनः किं० विज्ञातभाव्यर्ककरोपतापा ज्ञातो भविष्यत् सूर्यकिरणानां तापो यया सा विज्ञात० ॥ ६ ॥ बिद्धांजलिः कोषमिषाद्गतेना, जातश्रियं पङ्कजिनीं दिनाहया । ર ३६८ Jain Education International For Private & Personal Use Only [ एकादश: www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy