________________
सर्गः] जैनकुमारसंभवं ३६१
प्रश्नसन्ततिमिमां वितन्वती,
काञ्चनग्लपितकाञ्चनच्छविः। नाभिभूत इति सैकमुत्तरं,
लीलयैव ददती व्यसिष्मयत् ॥ ७६ ॥ युग्मम् ॥ को० सा सुमङ्गलानाभिभूत इति एकं उत्तरं लीलयैव ददती सती काञ्चन सखी विस्मयते विस्मयं प्रापयति स्म, किं-६ लक्षणा ? सुमङ्गला ग्लपितकाञ्चनच्छविः उपलपितसुवर्णकान्तिः, किं कुर्वन्तीं कांचनसखी इमां प्रश्नसंततिं प्रश्नश्रेणिं वितन्वती कुर्वन्ती, इमां कां जगति विश्वे को बली बलवान् ना पुरुषः, कः शुचां पदं शोकानां स्थानं अभिभूतः पराभूतः मितंपचः कृपणौ याचितः सन् किं वदति, नटमनः सुभटस्य खान्तं, कीदृशं ? अभिनिर्भय, सुरेषु देवेषु को भैरवो भयंकरः, भूतः, १२ च अन्यत् तव धवो भर्ता, कीदृशः ? नाभिभूतः नाभिजातः ॥ ७५ ॥ ७६ ॥
उत्तरोत्तरकुतूहलैरिमा,
चान्तचेतसमुवाच काचन । दृश्यतां सहृदयेऽरुणोदयो,
जात एव दिशि जम्भवैरिणः ॥ ७७ ॥ १८ उत्त० काचन सखी इमां सुमङ्गलां उवाच, किंलक्षणं सुमङ्गलां उत्तरोत्तरकुतूहलैः उपरिष्टात् २ वर्तमान २ कौतुकैश्चान्तचेतसं व्याप्तमानसां, हे सहृदये विचक्षणे जंभवैरिणो २१ दिशि इन्द्रस्य दिशि पूर्वस्यां अरुणोदयः सूर्योदयो जातः एव दृश्यताम् ॥ ७ ॥
___ १५
२३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org