________________
सर्गः ]
टीका सहितम्
१९
अव्यक्तं उक्तं मनमनत्वेन भाषणम्, स्खलदंहियानं लुडनस्थूडचरणाभ्यां गमनम् । निःकारणं कारणं विना हास्यम् । अवस्त्रम वस्त्ररहितं शरीरम् । दोषतया अभिधेयं दूषणत्वेन ३ वाच्यं स्यात्, तस्य भगवतः शैशवे बाल्ये भूषा आभरणं बभूव ॥ २७ ॥
दूरात्समाहूय हृदोपपीड माद्यन्मुदा मीलित नेत्रपत्रः । अप्यङ्गजं स्नेहविमोहितात्मा
०
यं तात तातेति जगाद नाभिः ॥ २८ ॥ दूरात्समाहूय • नाभिर्यं भगवन्तं दूरात्समाहूय आकार्य हृदोपपीडं हृदयेन उपपीड्य तात तात इति जगाद, किंविशिष्टं भगवन्तम् ? अङ्गजं पुत्रमपि । नाभिः कीदृक् ? स्नेह विमो - १२ हितात्मा स्नेहेन विमोहित आत्मा यस्य सः । पुनः कीदृग् नाभिः ? माद्यन्मुदा मीलितनेत्रपत्रः माद्यन् उन्मादं प्राप्नुवता मुदा हर्षेण मीलितो नेत्रे लोचनपक्ष्मणी यस्य सः ॥ २८ ॥ १५ भारेण मे भूभरणाभियोगभुग्नं शिरो मा भुजगप्रभोर्भूत् । इतीव ताते यति तं यो
मन्दांहिविन्यासरसं चचाल ॥ २९ ॥
भारेण मे० यो भगवान् ताते पितरि नाभौ आह्वयति आकारयति सति द्रुतं शीघ्रं मन्दाद्दिविन्यासरसं मन्दचरणन्यासरसं यथा भवति तथा चचाल, उत्प्रेक्षते इतीव इतिकारणादिव । इति इति किम् ? मे मम भारेण, भुजगप्रभोः शेष- २३
Jain Education International
For Private & Personal Use Only
१८
www.jainelibrary.org