________________
जैनकुमारसंभवं
[प्रथमः
नागाधिराजस्य, भूभरणे अभियोगि उद्यमकारि, शिरो मस्तकम् , भुमं वक्र मा भूत् ॥ २९ ॥
यः खेलनालिषु धूमरोपि
कृताप्लवेभ्योऽधिकमुद्दिदीपे ।
तारैरनभैः प्रभया नु भानु६ रभ्रावलिप्तोप्यधरीक्रियेत? ॥३०॥
यः खेलनालिषु धूलिषु खेलनात् क्रीडनात् धूसरोपि यो भगवान् कृताप्लवेभ्यः कृतस्त्रानेभ्योऽधिकमुहिदीपे। तस्य दृष्टान्तो९ऽत्र-अभ्रानुलिप्तोऽपि अभ्राच्छादितोऽपि भानुः सूर्यः अनभैरभ्ररहितैस्तारैः प्रभया किं अधरी क्रियेत ? अपि तु नैव ॥ ३० ॥
उद्भूतबालोचितचापलोऽपि
लुलोप यो न प्रमदं जनानां। कस्याऽप्रियः स्यात्पवनेन पारि
प्लवोऽपि मन्दारतरोः प्रवालः ॥३१॥ १५ उद्भूतबालोचित-उद्भूतबालोचितचापलोऽपि प्रकटीभूतबाल्ययोग्यचपलभावोऽपि, यो भगवान् जनानां लोकानां प्रमदं हर्ष न लुलोप न लुप्तवान् , मन्दारतरोः प्रवालकल्पवृक्षस्य प्रवालः किशलयः पवनेन परिप्लावितोऽपि चपलोऽपि सन् कस्य पुंसोऽप्रियः स्यादपि तु न कस्यापि ॥ ३१ ॥
लसद्विशेषाकृतिवर्णवेषा
लेखाः परेषामसुलंभमर्भम् । यं बालहारा इव खेलनौधैः
कटीतटस्थं रमयांबभूवुः ॥३२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org