________________
सर्गः] जैनकुमारसंभवं
३५९ गम्मीर २१, स्फुटं २२, सुप्रभं २३, अग्राम्यं २४, कुंचितकंपितं २५, समायानं २६, ओजसःसंगतं २७, प्रसन्नस्थिरं २८, सुखस्थानकं २९, हृतं ३०, मध्यं ३१, विलंबितं३ ३२, द्रुतविलंबित ३३, गुरुत्वं ३४, प्रांजलत्वं ३५, उक्तप्रमाणं ३६, चेति पत्रिंशत् गीतगुणानादृत्य लघुसालिग सूड, धूनु, माठनु, पडमठजत, त्रिवडनु, पडतालनु, एकताली डंबडनु, कृपाणु पंचतालेश्वर रागकदंबकप्रभृतिगीतचतुरा, पुनः किंलक्षणा? ऋजूभवदहदण्डतततुम्बकस्तनी, सरलीभवत् देह एव दण्डस्ततौ विस्तीर्णी तुम्बकाकारौ स्तनौ यस्याः सा९ ऋजू० ॥ ७२ ॥
एकया किल कुलाङ्गनागुण
श्रेणिवर्णनकृता व्यधायि सा । कोशमाशु ममतात्त्विकं कदा
ऽदत्त सेयमिति संशयास्पदम् ।। ७३ ।। एक० एकया स्त्रिया सा सुमङ्गला इति संशयास्पदं विधायि १५ क्रियते स्म, इतीति किं : सा इयं सखी ममतात्त्विकं परमार्थिक कोशं भांडागारं आशु शीघ्रं कदा कस्यां वेलायां आदत्त गृहीतवती, किंविशिष्टया स्त्रिया ? कुलाङ्गनागुणश्रेणिवर्णना-१४ कृतसुरूपा १, सुभगा २, सुवेषा ३, सुरतप्रवीणा ४, सुनेत्रा ५, सुखाश्रया ६, विभोगिनी ७, विचक्षणा ८, प्रियभाषिणी ९, प्रसन्नमुखी १०, पीनस्तनी ११, चारुलोचना १२, रसिका १३, लज्जान्विता १४, लक्षणयुक्ता १५, पठितज्ञा ३२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org