________________
टीका सहितम्
कापि नाथगुणगानलालसा, व्यर्थतां ननु निनाय वल्लकीम् ।। ७२ ।।
३ साधि० कापि स्त्री च ननु निश्चितं वीणा विपंची नकुलोष्ठी, किंनरी, शततंत्री, जया हस्तिका, कुब्जिका, कच्छपी, घोषवती, सारंगी, उदुंबरी, तिसरी, ढिबरी, परि६ वादिनी, आलविणिप्रभृतिरूपवल्लकीं व्यर्थतां निरर्थकतां निनाय, किं लक्षणा स्त्री ? नाथगुणगानलालसा श्री ऋषभदेवसत्कवंश १९ विद्या २ विनय ३ विजय ४ विवेक ५ ९ विचार ६ सदाचार ७ विस्तार ८ प्रभृति षण्णवतिराजगुणगानतत्परा, पुनः किंलक्षणा स्त्री साधितखरगुणाः साधिताः स्वरस्य गुणा यया, पक्षे साधितखरो गुणस्तंत्री यस्याः सा, १२ तद्यथा "सप्तखरास्त्रयो ग्रामा मूर्छनास्त्वेको । विंशतिः ताना एकोनपंचाशत् इत्येवं गीतलक्षणं ॥ १ ॥ उद्गानादौ नकारो न मध्ये घकार एव च ॥ अन्ते हकारो नाकार्यस्त्रयो गीतस्य १५ वैरिणः ॥ २ ॥ नमाथुरो यदुद्गाने भवेत्तत्र न संशयः । हकारो वा घकारो वा रेफो वापि कुलक्षयः ॥ ३ ॥ नकारे नष्ट सर्वस्वं घकारे घातमेव च । हकारे निहता लक्ष्मीस्तस्मा८ गीतं न धारयेत् ॥ ४ ॥ हे जघन् ऋषभवर्णन कवयः परिहृत्य कुरुत सुकवित्वं, इत्यादिदोषान् विचार्य सुखरा १, सुताल २, सुपदं ३, शुद्धं ४, ललितं ५, सुबद्धं ६, सुप्रमेयं ७, २१ सुरागं ८, सुरम्यं ९, समं १०, सदर्थं ११, सुग्रहं १२, १५, सुरक्तं १६, संपूर्ण
हृष्टं १३, सुकाव्यं १४, सुयमकं २३ १७, सालंकारं १८, सुभाषाभव्यं १९, सुसन्धिव्युत्पन्नं २०,
३५८
Jain Education International
For Private & Personal Use Only
[ दशमः
www.jainelibrary.org