________________
सर्गः]' जैनकुमारसंभवं शस्तहस्तकविहस्तहस्तया, प्रशस्ताः पताकुत्रिपताकुकर्तरीमुख इत्यादि चतुःषष्टि हस्तकास्तेषु व्याकुलहस्तया ॥ ६९ ।।
अप्युरुस्तननितम्बमारिणी, __- काचिदुल्लसदपूर्वलाघवा। लास्यकर्मणि विनिर्मितभ्रमि. .
निर्ममे विधृतकौतुकं न कम् ॥ ७० ॥ ६ अप्यु० काचित् स्त्री विधृतकौतुकं धृताश्चर्यकं न निर्ममे न कृतवती अपि तु सर्व निर्ममे, किंलक्षणा स्त्री ? उरुस्तननितम्बमारिण्यपि हृदयस्थलस्तनकटीतटाभ्यां भारेण युक्तापि९ लास्यकर्मणि उल्लसत् अपूर्वलाघवा, पुनः किं वे० ? विनिमितभ्रमिः कृतभ्रमणिका ॥ ७० ॥ शृण्वती धवलबन्धबन्धुरं,
१२ स्वामिवृत्तमुपगीतमन्यया। साह कुण्डनवकाधिकं सुधा
स्थानमास्यमिदमीयोव सा ॥ ७१ ॥ १५ शृण्व० सा सुमंगला इदमीयमेव आस्यं अस्याः सख्याः इदं इदमीयं मुखं कुंडनवकाधिकं सुधास्थानं आह स्म, प्रोक्तवती, किं कुर्वती ? सुमङ्गला धवलबन्धबन्धुरं मनोज्ञं धीरोद्धत-१८ १ धीरोदात्त २ धीरललित ३ धीरोपशान्त ४ एतन्नायकगुणचतुष्करूपं खामिवृत्तं श्रीऋषभदेवचरित्रं शृण्वती ॥ ७१ ॥
साधितस्वरगुणा ऋजूभव
देहदण्डतततुम्बकस्तनी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org