________________
३५०
टीकया सहितम्
[दशमः
अंगसंबंधिनी क्रिया यया सा पूर्व गीतवाद्यखरूपं ज्ञातं पश्चात् सम्यगवबुद्धं तदनुमानेन अङ्गसम्बन्धिन्यपि क्रिया कृतेति ३ भावः, पुनः किंवि० आत्मकर्मकलनापटुः आत्मीयनृत्यरूपकर्मणः कलनायां कर्तव्ये पटुः पटिष्ठा या आहती भवति सा तु एवंविधा सुष्ठु शोभनं श्रुतं सिद्धान्तस्तेन अक्षरपथं ६ मोक्षमार्ग अनुसरतीत्येवंशीला ज्ञाता सम्यग्ज्ञानेन संमता सम्यग्दर्शनेन, कृता सम्यग् चारित्रेण आङ्गिकी द्वादशाङ्गसम्बन्धिनी क्रिया यया सा, आत्मजीवः कर्माणि च तत्कलनायां ९ पटुः ॥ ६१ ॥ इति जैनं ।।
सद्गुणप्रकृतिरापचापलं,
__ कापि कापिलमताश्रयादिव । १२ रङ्गयोग्यकरणोघलीलया,
साक्षितामुपगते तदात्मनि ॥ ६२॥ सद्गुण० कापि सखी तदात्मनि तस्यात्मनि साक्षितां सम्यक् १५ परिज्ञानतया साक्षित्वं उपगते सति प्राप्ते सति रङ्गयोग्य
करणौघलीलया रङ्गो रंगभूमिस्तत्र योग्यानां करणानां उत्पतनपतनादिकानां ओघः समूहस्तस्य लीलया चापलं चपलत्वं आप १८प्राप, किंविशिष्टा सखी? सद्गुणप्रकृतिः सद्गुणाः प्रधानविनयादिगुणाः, प्रकृतिः खभावो यस्याः, उत्प्रेक्ष्यते-कापिलमताश्रयादिव, या कापिलमतं सांख्यमतं आश्रयते साप्येवं वक्ति सांख्यमते सत्त्वरजस्तमोलक्षणास्त्रयो गुणाः, तेषां च साम्यावस्था २२ प्रकृतिः प्रधानापरपर्याया उच्यते, सैव सर्वं व्यापार प्रपंच
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org