________________
टीकया सहितम्
[ दशमः
तत्त० तत् तस्मात् कारणात् खरसनष्टनिद्रया स्वभावगतनिद्रया मया नैशिकोऽपि रात्रिसंबंधी अपि समयः वासरो दिवसः ३ कथ्यतां, किंविशिष्टया मया ? तत्तदुत्तमकथातरंगिणी भंगिमज्जनकसज्जचेतसा ताश्च ताश्च उत्तमकथा एव तरंगिण्यो नद्यस्तासां भङ्गः कल्लोलास्तत्र मज्जनके स्नाने सज्जचेतसा ॥५७॥
३४८
स्वप्रभङ्गभयकम्प्रमानसां,
मां विबोध्य सरसोक्तियुक्तिभिः । जाग्रतोऽस्ति न हि भीरिति श्रुतिनयिषीष्ट चरितार्थतां हलाः ॥ ५८ ॥ स्वम० हे हला इति श्रुतिश्चरितार्थतां सत्यार्थतां नायिषीष्ट प्रापयिष्ट, इतीति किं ? जाग्रतो भीर्नहि स्यात्, किं कृत्वा ? १२ खमभङ्गभयकम्प्रमानसां स्वप्नभङ्गभयेन कंपनशीलचित्तां मां सरसोक्तियुक्तिभिर्विबोध्य जागरयित्वा ॥ ५८ ॥
१५
एवमूचुषि विभोः परिग्रहे, विग्रहे घनरुचिः सखीगणः । धर्मधामगुणगीर्णवाक्शरा
सारमारभत मारभङ्गिवित् ॥ ५९ ॥
धर्मः
१८
एव० सखीगणः धर्मधामगुणगीर्णवाक्शरासारं पुण्यं धनुर्वा धाम स्थानं येषान्ते धर्मधामानः एवंविधा ये गुणा विनयादयः प्रत्यञ्चा वा तेभ्यो गीर्णाः निःसृताः वाक्शरा वचनणास्तेषां आसारं वेगवदृष्टिं आरभत प्रारंभे, क सति ? २२ विभोः स्वामिनः परिग्रहे कलत्रे एवं पूर्वोक्तप्रकारेण ऊचुषि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org