________________
सर्गः] जैनकुमारसंभवं ३४७ यद्यसौ भुवनवञ्चनोत्सुका,
स्वमराशिमपहृत्य तादृशम् । दास्यते किमपि गर्हितं तदा,
पत्तने वसति लुण्टितासि हा ॥ ५५ ॥ यद्य० यदि असौ निद्रा भुवनवंचनोत्सुका सती स्वप्नराशि खप्नसमूहं अपहृत्य तादृशं किमपि गर्हितं निंदितं स्वप्नं दास्यते, ६ तदा हा इति खेदे वसति पत्तने लुण्टितास्मि ॥ ५५ ॥
सर्वसारबहुलोहनिर्मितै युष्मदानननिषङ्गनिर्गतैः।
९ वाक्शरैः प्रसरमेत्य धर्मतो,
धर्षितेयमिहमासदत्पदम् ॥ ५६ ॥ सर्व० इयं निद्रा इह मयि विषये पदं स्थानं आसदत् , मा १२ प्राप्नोतु, किंविशिष्टा निद्रा ? धर्मतः पुण्यात् धनुषो वा वाक्शरैः वचनबाणैः प्रसरं एत्य धर्षिता, किंलक्षणैर्वाक्शरैः ? सर्वसारबहुलोहनिर्मितैः सर्वसारः सर्वोत्कृष्टो बहुल ऊहो १५ विचारस्तेन निर्मितैः, पक्षे सर्वसारमयं बहुलोहं तेन निर्मितैः निष्पादितैः, पुनः किं० युष्मदानननिषङ्गनिर्गतैः भवतां मुखरूपतूणकेभ्यो निःसृतैः ॥ ५६ ॥
तत्तदुत्तमकथातरङ्गिणी__भङ्गिमजनकसञ्जचेतसा । नैशिकोऽपि समयो मयोच्यतां,
वासरः खरसनष्टनिद्रया ॥ ५७॥ २२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org