________________
सर्गः] जैनकुमारसंभवं ३३९
युक्तमेव यदि वा विनिर्मित
सर्वविद्दयितया त्वया सखि । यत्तमोगुणजिता विमुच्य नो
रुच्यसद्म विकसझना गता ॥ ३४॥ युक्त० हे सखि ! यदि वा अथवा सर्वविद्दयितया सर्वज्ञपत्या त्वया युक्तमेव विनिर्मितं कृतं, यत्तमोगुणजिता तमो-६ गुणेन निद्रया जिता नो अस्मान् विमुच्य त्वं विकसझनाः सती रुच्यसझ भर्तुर्गृहं गता ॥ ३४ ॥ त्वामविझ न वयं विनिर्यतीं,
जातसिद्धिमिव ही प्रमद्वराः। मन्तुमेतमनपेतचेतना,
दध्महे स्वहृदि शल्यवत्पुरा ॥ ३५ ॥ १२ त्वाम० हे स्वामिनि! ही इति खेदे वयं प्रमद्वराः प्रमादिन्यः त्वां जातसिद्धिमिव, दृष्ट्यावरणादिसिद्धिमिव विनिर्यतीं निर्गच्छन्तीं न विद्म न ज्ञातवत्यः, एवं मन्तुं अपराध अनपेत-१५ चेतना गलितचेतनाः सत्यो वयं खहृदि शल्यवत् पुरा दध्महे धारयामः, 'पुरा यावतो वर्तमाना' ॥ ३५ ॥ विश्ववन्द्यवधु पारिपार्श्विको
ऽस्त्येव ते सततमप्सरोजनः । वेधसा हि वयमेव वश्चिता,
यत्कृता भवदुपासनादहिः ॥३६॥ विश्व० हे विश्ववन्द्यवधु त्रिभुवनाधीशदयिते ! अप्सरोजनः २२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org