________________
३३८
टीकया सहितम् [दशमः सत्यः संनिपत्य समुदायं कृत्वा तां सुमङ्गलां परिवब्रुः परिवृण्वन्ति स्म, किंलक्षणां सुमङ्गलां? उच्चसज्जलरुहाननां ३ विकसत्कमलसदृशमुखीं, कामिव ? पद्मिनीमिव, यथा मधुव्रतालयः भ्रमरश्रेणयः प्रगे प्रभाते विकसत्कमलमुखी पद्मिनी परिवृण्वन्ति ॥ ३१ ॥
ऊचिरे त्रिचतुराः पुरस्सरी
भूय भक्तिचतुरा रयेण ताः। तां प्रणम्य वदनेन्दुमण्डला
भ्यासकुड्मलितपाणिपङ्कजाः ॥ ३२ ॥ ऊचि० त्रिचतुरास्तिस्रश्चतस्रो भक्तिचतुरास्ता आलयः सख्यः पुरस्सरीभूय अग्रेभूत्वा तां सुमङ्गलां प्रणम्य रयेण वेगेन १२ ऊचिरे ऊचुः, किंलक्षणाः सख्यः वदनेन्दुमंडलाभ्यास
कुङ्मलितपाणिपंकजाः वदनेन्दुमंडलस्य ? मुखचन्द्रमंडलस्य
अभ्यासे समीपे कुङमलिते कोशीकृते पाणिपंकजे याभिस्ता १५वदनेन्दु० ॥ ३२ ॥
एवमाजनुरसंस्तुतो भवे
द्यः स एव शयितो विमुच्यते । १८ उच्यते किमथवा तव प्रभु
न परस्य परिभाषणोचितः ॥ ३३॥ एव० हे स्वामिनि ! य आजनुरसंस्तुत आजन्म अपरिचितो २१ जनो भवति स एव शयितः सुप्तो विमुच्यते, अथवा तव
किमुच्यते ? प्रभुः खामी अपरस्य परिभाषणोचितः जल्पनयोग्यो २३न वर्तते ॥ ३३ ॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org