________________
६
सर्गः] टीकया सहितम् बिभ्यति स्खलनतः शनैः शनैः,
प्रांजलेऽपि पथि मुंचती पदौ । अल्पकेऽपि भवनान्तरे गते, __ स्तानवेन भवनान्तरीयिता ॥ २५ ॥ कौतुकाय दिविषत्पुरन्ध्रिभिः,
खं तिरोहितवतीभिरग्रतः। शोध्यमानसरणिः शिरस्यथा
धीयमानधवलातपत्रिका ॥२६॥ रत्नभित्तिरुचिराशिभासिते
नाध्वना ध्वनितनपुरक्रमा । वायुनावसरवेदिनेव सा, दम्यमानगमनश्रमाञ्चलत् ।। २७॥ १२
चतुर्भिः कलापकम् ॥ फुल्ल • अथानन्तरं सा सुमङ्गला रवभित्तिरुचिराशिभासितेन रवसत्कभित्तिकान्तिसमूहेन दीपितेन अध्वना मार्गेण अचलत् , १५ किं कुर्वती अमुना प्रकारेण ऊह विवशा विचारेण परवशा सती अक्रमविकीर्णतारकं अभ्र आकाशं निमालयन्ती निशामयन्ती, एवमिति किं ? इदं फुल्लमल्लिकं विकसितविच. १४ किलपुष्पं किमु वनं वर्चते, अथवा स्मरकैरवगणं विकखरकुमुदसमूहं सरो वर्तते ॥२४॥ पुनः किं कुर्वती ? स्खलनतो बिभ्यती सती प्रांजलेऽपि सरलेऽपि पथि शनैः शनैः पादौ २१ मुञ्चती अल्पकेऽपि स्तोकेऽपि भवनान्तरे गते सति गतेस्तानवेन लाघवे न भवनान्तरीयिता भवनान्तरत्वमाचरितवती ॥ २५ ॥२३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org