________________
सर्गः] टीकया सहितम्
३३३ विस्तारयतोऽपि यस्य चन्द्रमसः हृदो हृदयसंबन्धिकालिमा न शाम्यति, स तमखिनीवल्लभश्चन्द्रस्ते तव चिन्महो ज्ञानतेजः स्पृशत्यपि न, किं किंचिन्महः खपरं भासि खस्य आत्मनः परस्य अन्यस्य भासि प्रकाशकं ॥ १९ ॥
जाड्यहेतुनि हिमतुसंकटे,
याति याऽतिकृशतां रवेः प्रभा । तां गिरस्तव सदैव दिद्युतो,
लजते बत सपत्नयन कः ॥२०॥ जाड्य० हे नाथ! या रवेः सूर्यस्य प्रभा जाड्यहेतुनि जडत्व-९ कारणे हिमर्तुसंकटे सति अतिकृशतां याति, तां प्रभां सदैव दिद्युतो देदीप्यमानायास्तव गिरो वाण्याः, बत इति वितर्के, सपत्नयन् सदृशीकुर्वन् कः पुमान् न लज्जते अपि तु सर्वः १२ कोऽपि लज्जते । दिद्युत् इति निपातो ज्ञेयः ॥२०॥ बिभ्रता मतिमतीन्द्रियां त्वया, वस्तुतत्त्वमिह यन्निरोच्यते ।
१५ नेतरेतदपरेण जन्तुना,
दुर्वचं प्रतनुबुद्धितन्तुना ॥ २१ ॥ बिभ्र० हे नेतः खामिन् यत् त्वया इह जगति अतीन्द्रियां 16 इन्द्रियातीतां मतिं बुद्धिं बिभ्रता ध्रियमाणेन वस्तुतत्त्वं इह निरौच्यते प्रोचे, एतत् वस्तुतत्त्वं अपरेण जन्तुना प्रतनुबुद्धितन्तुना कृशबुद्धितन्तुकेन दुर्वचं वक्तुमशक्यं ॥ २१॥ २॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org