________________
३३२
जैनकुमारसंभवं [दशमः ज्ञानमेकमनलीकसङ्गतं,
नेत्रयुग्ममतिशय्य वर्तते ॥ १७ ॥ ३ शैल० हे नाथ ! एकं ज्ञानं नेत्रयुग्मं अतिशय्य जित्वा वर्तते, किंलक्षणं ज्ञानम् ? अनलीकसङ्गतं नेत्रयुग्मं तु अलीकेन ललाटेन संगतं मिलितं भवति, पुनः किं० शैलसागरवनीकभिरस्खलत् पर्वतसमुद्रमहद्वनादिभिः स्खलनां न प्राप्नुवन् , किंलक्षणं नेत्रयुग्मं ? पक्ष्ममात्रमिलनान्नियंत्रितं स्पष्टं ॥ १७ ॥
पात्रतैलदशिकादिभिर्वल.
निःसहायमधिकायितस्य ते ।। अश्रुते न खलु कजलध्वज
श्चिन्मयस्य महसः शतांशताम् ॥ १८ ॥ १२ पात्र. हे नाथ! कजलध्वजो दीपः खलु निश्चितं ते तव चिन्मयस्य ज्ञानरूपस्य महसस्तेजसः शतांशतां न अश्नुते न
प्राप्नोति, किंविशिष्टो दीपः? पात्रतैलदशिकादिभिः पात्रतैल१५ वर्तिप्रमुखैरुपकरणैर्बलत् दीप्यमानः, किंविशिष्टस्य महसः ?
निःसहायं साहायरहितं यथा भवति तथा अधिकायितस्य - आधिक्यं प्राप्तस्य ॥ १८ ॥ १० सर्वतो विकिरितोऽपि कौमुदीं, ... यस्य शाम्यति न कालिमा हृदः । स स्पृशत्यपि न ते तमस्विनी- .
वल्लभः स्वपरभासि चिन्महः ॥ १९ ॥ २२ सर्व० सर्वतः सर्वपार्श्वतः कौमुदीं ज्योत्लां विकिरतोऽपि
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org