________________
सर्गः] टीकया सहितम् संशयैः समस्तसन्देहैः क्षीणमेव, चेत् यदि कोशतः परीवारात् भटस्य असिः खड्नः उदितो निर्गतः स्यात् , तत् असत्त्वदस्युभिनिःसत्त्वशत्रुभिः नष्टमेव ॥ १४ ॥ तावकेऽपि वचने श्रुति गते,
यस्य मानसमुदीर्ण संशयम् । मुष्टिधामनि मणौ सुधाभुजां,
तस्य हन्त न दरिद्रता गता ॥ १५॥ ताव० हे नाथ! तावकेऽपि वचने श्रुति कर्ण गते सति यस्य मानसं चित्तं उदीर्णसंशयं गतसंदेहं न वर्तते, तस्य ९ पुंसो मुष्टिधामनि मुष्टिस्थिते सुधाभुजां मणौ चिंतामणौ हंत इति वितर्के दरिद्रता न गता ॥ १५ ॥ यत्चयोच्यत तथैव तन्महे,
१२ तन्महेश निजहृद्यसंशयम् । कम्पते किल कदापि मन्दरो,
मन्दरोष न पुनर्वचस्तव ॥१६॥ १५ यत्त्व० हे महेश ! यत् त्वया औच्यत प्रोक्तं तत् तथैव असंशयं निःसन्देहं वयं तन्महे विस्तारयामः, 'अविशेषणे द्वौ चासद' इति पदेन एकवचने बहुवचनं, किल इति सत्ये १० हे मन्दरोष ! मन्दरो मेरुः कदापि कम्पते, पुनस्तव वचो न कम्पते ॥ १६ ॥
शैलसागरवनीभिरस्खलत्पक्ष्ममात्रमिलनान्नियंत्रितम् ।
२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org