________________
३२४
जैनकुमारसंभवं
[नवमः
पभिन्या निजमुखमित्रपत्रमातु
यकतुं किमिह स कंटकत्वदोषम् ॥ ७८ ॥ ३ श्रुत्वे० सा सुमङ्गला इदं दयितवचः खभर्तुः श्रीऋषभदेववचनं श्रुत्वा प्रमोदपूर्त्या हर्षपूरेण खं वपुरात्मीयं शरीरं समुदितकंटकं उद्गतरोमाञ्चं दर्भे धरति स्म, किं कर्तुं ? निज६ मुखमित्रपद्ममातुः आत्मीयमुखसत्कमित्रकमलस्य जनन्याः पद्मिन्या इह जगति किं सकण्टकत्वदोष न्यक्कत्तु निराकर्तु ॥ ७८ ॥ ९ तामेकतोऽमृतमयीमभितश्चकार,
स्वमार्थसम्यगुपलब्धिभवः प्रमोदः ।
चक्रेऽन्यतश्च दवदाहमयीं विषादः, १२ प्राणेशितुर्वचनपानविरामजन्मा॥ ७९ ॥
तामे० खमार्थसम्यगुपलब्धिभवः समानां अर्थस्य सम्यक् प्राप्तेरुत्पन्नप्रमोदतां सुमङ्गलां अभितः समंततः एकतोऽमृत१५मयीं चकार, अन्यतश्च प्राणेशितुः श्रीऋषभदेवस्य वचनपानविरामजन्मा वचनरूपामृतस्य पानं तस्य विरामे निवर्त्तनं,
तस्माद् उत्पन्नो विषादो दवदाहमयीं चके ॥ ७९ ॥ १८ न हि बहिरकरिष्यद्वक्षसोऽस्याः स्तनाख्यं ।
यदि तरुणिमशिल्पी मण्डपद्वन्द्वमुच्चैः । तदिह कथममास्यल्लास्यलीलां दधानं प्रभुवचनसुताप्तिस्फीतमानन्दयुग्मम् ॥ ८॥
. इति ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org