________________
सर्गः] टीकया सहितम्
३२३ सोष्मणां सगर्वाणां यद्वस्तु दुरासदं दुःप्रापं वर्त्तते तद्वस्तु आकर्षणमात्रिक आकृष्टिमन्त्रिज्ञाः सुखं अनुते प्राप्नोति ॥ ७५ ॥
व्यलीकता दूषणमुत्तमे न मे,
मुखप्रियत्वेन गिरोऽधिरोप्यताम् । सुवर्णनाना हि समर्पिता रिरी
भवेत्स्वरूपाधिगमेऽधिकार्तये ॥ ७६॥ ६ व्यली. हे उत्तमे ! त्वं मे मम गिरो वाण्या मुखप्रियस्वेन व्यलीकता अलीकत्वदूषणं न अधिरोप्यतां मा स्थाप्यता, रिरी पित्तला हि निश्चितं सुवर्णनाम्ना समर्पिता समीप-९ खरूपाधिगमे खरूपे ज्ञाते सति अधिकार्तये अधिकपीडायै भवेत् ॥ ७६ ॥
इदं वदन्तं भगवन्तमन्तरा
लयं नमःस्था ऋभवो भवन्मुदः। सुमैरसिञ्चन् जय संशयक्षया
मयागदंकारवरेति वादिनः ॥ ७७॥ १५ इदं० नभःस्था आकाशस्था ऋभवो देवाः भवन्मुदो जायमानहर्षाः सन्तः अन्तरालयं आवासस्य अन्तर्मध्ये इदं वदन्तं भगवन्तं सुमैः कुसुमैरसिञ्चन् , किंलक्षणा ऋभवः ? हे संशय-१८ क्षयामयागदंकारवर! संदेहरूपक्षयरोगस्य राजवैद्य त्वं जय इति वादिनः ।। ७७ ॥
श्रुत्वेदं दयितवचः प्रमोदपूर्त्या,
दधे सा समुदितकंटकं वपुः स्वम् । २२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org