________________
सर्गः] जैनकुमारसंभवं ३१९
नवीनपुण्यानुपलम्भतोऽथ चे
द्विरक्तिरंचिष्यसि तत्कथं शिवम् । प्रसीद मामेह्यथवोपयुज्यते, __चटूक्तिरस्नेहरसे न सेतुवत् ॥ ६७ ॥ यदि त्वयाऽत्यज्यत हन्त ताविषो,
विषोपमः सोऽस्तु न तन्ममापि किम् । ६ किमित्यमुष्यानुपदीनमागतं, सुधाशिधामानुनयाय तन्वि वा ॥ ६८॥
त्रिभिर्विशेषकम् । ९ पुरा० हे तन्वि वाथवा सुधाशिधाम अमरविमानं किं इति अमुना प्रकारेण अमुष्य तव पुत्रस्य अनुनयाय नेहकरणाय अनुपदीनं पृष्टलग्नं आगतं, इतीति किं ? हे खामिन् त्वं १२ पुराश्रितं मां परिहृत्य त्यक्त्वा रुहतापदैः कमलानां तापं संतापं ददतीति पंकेरुहतापदास्तै पंकेरुहतापदैः, पदैश्चरणैः महीं पृथ्वीं पुनासि पवित्रीकरोषि, अत्र मयि विषये दोषसंभवः १५ को हेतुः, वा अथवा चिरसंस्तवोद्भवा चिरकालीनपरिचयोत्पन्नाः विरागता वैराग्यं वर्तते ॥ ६६ ॥ अथ चेत् यदि नवीनपुण्यस्यानुपलम्भतः अवाप्तेविरक्तिर्वर्तते, तत् शिवं मोक्षं १८ कथं अंचिष्यसि यास्यसि, प्रसीद प्रसादं कुरु मां एहि अथवा अस्नेहरसे निस्नेहे पुरुषे चटूक्तिश्चाटुवचनं सेतुवत् पालिवत् नोपयुज्यते नोपयोगे सति ॥ ६७ ॥ यदि त्वया हन्त इति वितर्के, विषः खर्गोऽत्यजत त्यक्तः सता विषस्तत् तस्मात् २२
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org