________________
सर्गः] जैनकुमारसंभवं
३१७ अलब्धमध्योऽर्थिभिराश्रितो घनः,
सुतस्तवाऽत्येष्यति न स्वधारणाम् ॥ ६२ ॥ निभा० हे प्रिये ! त्वं नीरनिधेः समुद्रस्य निभालनात् दर्शनात् ३ रसपूर्तिसंस्पृशां शृंगारादिरसस्पृशां, पक्षे रसस्य पानीयस्य पूरणस्पृशां सरस्वतीनां वाणीनां अधीश्वरः स्वामी अलब्ध. मध्यो गंभीरः घनैः बहुभिर्मेधैर्वा अर्थिभिराश्रितः एवंविधस्तव ६ सुतः खधारणां निजमयादां न अत्येष्यति न अतिक्रमिष्यति ॥ ६२॥ प्रचेतसापि स्फुटपाशपाणिना,
कृपाणिना मध्यशयेन जिष्णुना । न राजनीतेः किल कूलमुद्रुजो,
न्यवारि मात्स्यः समयो भवन्मयि ॥ ६३ ॥१२ धरातलं धन्यमिदं त्वयि प्रभो,
न यनयव्यत्ययदोषमाप्स्यति ।। इति स्ववीचियानेतैरिव स्तुवन् ,
१५ किमाविरासीत्पुरतोऽस्य वारिधिः ॥ ६४ ॥
. युग्मम् । प्रचे. हे प्रिये ! वारिधिः समुद्रः अस्य तव पुत्रस्य पुरतोऽग्रे इति अमुना प्रकारेण खवीचिध्वनितैः खकल्लोलशब्दितैः स्तुवन्निव किं आविरासीत प्रकटीबभूव, इतीति किं ? स्फुटपाशपाणिना प्रकटपाशहस्तेन प्रचेतसापि वरुणेनापि कृपाणिना खड्गयुक्तेन मध्यशयेन मध्यवर्तिना जिष्णुना नारायणेन किल २२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org