________________
३१४
टीकया सहितम् [नवमः क्षवर्गेण सह जातु कदाचिदपि आतुर उत्सुको न भव मा भूः ॥ ५४ ॥ भवान् युवा यौवनं प्राप्तः सन् सर्वं बालचापलं मयि ३ निधाय मुक्त्वा गांभीर्य गुणं बिभर्तु धरतु ॥ ५५ ॥ युग्मम् ।
न्यभालि कुम्भः करभोरु यत्त्वया,
ततः सुवृत्तः सुमनश्चयाश्चितः। गतः सुतस्ते कमलैकपात्रता
मभङ्गमाङ्गल्यदशां श्रयिष्यति ॥५६॥ न्यभा० हे करभोरु ! मणिबन्धात् कनिष्ठां यावत् करम ९ उच्यते, करभवत् ऊरू यस्याः सा करभोरु तस्याः संबो०, यत्त्वया कुंभो न्यभालि पूर्णकलशो दृष्टः तत् तस्मात् कारणात्
ते तव सुतः कुम्भवत् अभङ्गमाङ्गल्यदशां श्रयिष्यति, किंवि१२ शिष्टः तव सुतः कुम्भश्च ? सुवृत्तः सच्चरित्रः सदाकारो वा सुमनश्चयाञ्चितः सुमनसां साधूनां पुष्पाणां वा चयेन समूहेन
अञ्चितः पूजितः कमलैकपात्रतां कमलाया लक्ष्म्याः कमलस्य १५ जलस्य वा एकपात्रतां स्थानकत्वं गतः प्राप्तः ॥ ५६ ॥
सुमङ्गलाङ्गी भवितुं तवर्द्धये,
विसोढवान् कारुपदाहतीरहम् । विवेश वह्नावनुभूयभूयसी
श्चिराय दण्डान्वितचक्रचालनाः॥ ५७ ॥
कृतज्ञ मद्दत्तजलैः प्रतीष्यतां, २१.. ततस्त्वया चक्रिपदाभिषेचनम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org