________________
३१२
टीकया सहितम् [नवमः मृगाक्षि मन्येऽबलयापि तत् त्वया,
सुदर्शनः स्वप्नपरंपरास्वयम् ।। ५१ ॥ ३ उदि० हे मृगाक्षि ! अहं एवं मन्ये उदिष्यतः उदयं प्राप्तुकामस्य त्वत्तनयस्य तव पुत्रस्य दिवाकरः सूर्यस्तेजसा दीप्तिदरिद्रतां कान्तिरहितत्वं गतः प्राप्तः, तत् तस्मात् कारणात् ६ त्वया अबलयापि अयं सूर्यः स्वप्नपरंपरासु सुदर्शनः सुखेन दृश्यते, इति सुदर्शनो जातः ॥ ५१ ॥
मया नभःस्थालदशेन्धनेन ते,
विधातुरारात्रिककर्म भावि तत् । ममोर्ध्वगत्वं च महश्च मृश्यतां,
भवद्भुवं वक्तुमिदं स वाययौ ॥५२॥ १२ मया० वा अथवा स रविः भवद्भुवं तव पुत्रं इदं वक्तुं
आययौ आयातः । इदमिति किं ? विधातुः ब्रह्मणो मया नभ:स्थालदशेन्धनेन आकाशरूपस्थाले दीपसदृशेन ते तव आरा१५त्रिककर्म भावि भविष्यति, तत् तस्मात्कारणात् मम ऊर्ध्वगतत्वं उच्चैर्गमनतां च अन्यत् महस्तेजो मृश्यतां सह्यतां मृषूच्क्षान्तौ
एतस्य धातोः प्रयोगः ।। ५२ ॥ १४ ध्वजावलोकाद्दयिते तवाङ्गजो,
रजोभिरस्पृष्टवपुः कुसङ्गजैः। गमी गुणाढ्यः शिरसोऽवतंसतां,
कुले विशाले विपुलक्षणस्पृशि ॥ ५३ ॥ २२ ध्वजा० हे दयिते ! ध्वजावलोकात् ध्वजदर्शनेन तवाङ्गजः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org