________________
सर्गः] जैनकुमारसंभवं
३११ खामिन् ! अहं त्वदाननस्पर्धि त्वदीयमुखस्पर्धाकारि सरोज कमलं ओजसा बलेन तेजसा वा निमीलयिष्यामि, तया तव अधिकश्रिये अधिकशोभायै सितातपत्रतां श्वेतच्छत्रतां श्रयिष्यामि, ३ किंविशिष्टो विधुः? अमुक्तमुक्तामिषतारतारकः न मुक्ता अमुक्ताः, अमुक्ता मुक्तामिषा मुक्ताफलरूपास्तारा मनोज्ञास्तारा तारका येन स० ॥४८॥ त्वं परं आजिभाजिनं संग्रामसेविनं ६ राजकं राजसमूहं रुजन् भञ्जन् सन् समराजशब्द अतः कारणात् माष्टुं स्फेटयितुं न अर्हसि राजशब्देन चन्द्र उच्यते ॥४९॥ युग्मम् । दिशन्विकाशं गुणसअपमिनी
मुखारविन्देषु सदा सुगन्धिषु । निरुद्धदोषोदयमात्मजस्तव,
प्रपत्स्यते धाम रवेरवेक्षणात् ॥ ५० ॥ दिश० हे प्रिये ! रवेः सूर्यस्य अवेक्षणात् दर्शनात् तव आत्मजस्त्वत्सुतः धाम तेजः प्रपत्स्यते आश्रयिष्यति, किंवि-१५ शिष्टं धाम ? निरुद्धदोषोदयं निरुद्धदोषाया रात्रेः दोषाणां दूषणानां वा उदयो येन तत् , तव आत्मजः । किं कुर्वन् सदा सुगन्धिषु सुपरिमलेषु गुणानां विवेकादीनां सद्मसु स्थानेषु १४ पद्मिनीनां स्त्रीणां मुखारविन्देषु मुखकमलेषु विकाशं दिशन् , रविपक्षे गुणांस्तन्तवः पद्मिन्यः कमलिन्यः ।। ५० ।।
उदिष्यतस्त्वत्तनयस्य तेजसा, दिवाकरो दीप्तिदरिद्रतां गतः।
१२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org