________________
३०८
टीका सहितम्
[ नवमः
बला० असौ इन्दिरा हे प्रिये ! वा अथवा तव इति जल्पितुं किं आययौ आयाता तव इति अत्र विवक्षातः, ३ कारकाणीति षष्ठी ज्ञेया, अन्यथा शमिति स्यात् इतीति किं ? मम तावच्चत्वारि स्थानानि एकं हरिहृदयं, द्वितीयं चन्द्रमण्डलं, तृतीयं कमलं, चतुर्थं समुद्रः । अनेन तव पुत्रेण इति सर्वत्र ६ योज्यते, बलाधिकत्वात् बलस्याधिक्यात् हरेर्वासुदेवस्य हृदि चलिते सति बलो बलभद्रः बलं सैन्यं वा हरेरेक एव बलः, अस्य तु बलाधिकत्वमिति भावः प्रसह्य बलात्कारेण राज९ मण्डले राजसमूहे चन्द्रमण्डले वा युधि संग्रामे भने सति पञ्चां चरणाभ्यां कुशेशये कमले कृशिते ग्लानिं प्रापिते सति चमूरजोभिः पयोनिधौ समुद्रे स्थगिते सति ॥ ४२ ॥ एवं १२ चतुर्णां स्थानानां अभावे मम अधुना तवैव सुतो गतिराधारोsस्ति, यत् यस्मात् कारणात् धीरधीः धीरबुद्धिः पुमान् स्त्री वा स्वजातिधौरेयं अनुप्रविश्य प्रभुप्रसादाय खामिनं प्रसन्नी - १५ कर्तुं यतते उपक्राम्यति ॥ ४३ ॥ युग्मम् |
स्वसौरभाकर्षित पट्पदाध्वगा, गालोके यदि कौमी त्वया । ततः सुतस्ते निजकीर्तिसौरभावलीढविश्वत्रितयो भविष्यति ॥ ४४ ॥
स्वसौ० हे प्रिये ! यदि त्वया कौसुमी कुसुमसंबन्धिनी स्रग् माला आलुलो दृष्टा, किंलक्षणा स्रक् ? खसौरभाकर्षितषट्२२ पदाध्वगा, आत्मीयपरिमलेनाकृष्टा भ्रमरा एव अध्वगाः पान्थ
૩.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org