________________
टीकया सहितम् [ नवमः कृत्य, किं कुवन् ? महीभृतो राज्ञः प्रघोषतः प्रसिद्धरन्तव॑नयन् चमत्कुर्वन् पक्षे प्रकृष्टात् घोषतः सिंहनादात् महीभृतः पर्वतान् ३ अन्तर्ध्वनयन् प्रतिशब्दयन् ॥ ३८ ॥
नयाप्तसप्ताङ्गकराज्यरङ्गभूः,
कनायकस्त्वं प्रखरायुधो नृणाम् । प्रभुः पशूनां नयनैपुणं विना,
वसन्वनेऽहं नखरायुधः क च ॥ ३९ ॥ तथापि मा कोऽयमुपागमः कृतो.
पमः कृतीशैयुधि विक्रमान्मया । सुतं तवेत्यर्थयितुं समागतः,
किमर्थिकल्पद्रुममेष केसरी ॥ ४०॥ युग्मम् । १२ नया० हे प्रिये ! एष केसरी सिंहः अर्थिकल्पद्रुमं याचक
कल्पवृक्षं तव सुतं इति प्रार्थयितुं किं समागतः, इतीति किं ?
त्वं नृणां नायकः क, किंविशिष्टस्त्वं ? नयाप्तसप्तांगकराज्य१५रंगभूः, नयेन न्यायेन अवाप्तं यत् सप्तांगराज्यं तस्य रंगभूमिः,
पुनः किं० प्रखरायुधः प्रखराणि कठोराणि आयुधानि यस्य, स
च अन्यत् क अहं पशूनां प्रभुः, किंवि० अहं नखरायुधः १८ नखरा एव आयुधानि यस्य सः, पक्षे न निषेधार्थे खरायुधस्ती
प्रशस्त्रेण, किंविशिष्टो अहं नयनैपुणं न्यायदक्षत्वं विना वने वसन् ॥ ३९ ॥ त्वं कृतीशैः कृतज्ञैर्युषि संग्रामे विक्रमात् पराक्रमात् मया सह कृतोपमो भविष्यसि, तथापि कोपं मा २२ उपागमः ॥ ४०॥ युग्मम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org