________________
३०५
सर्गः] . जैनकुमारसंभवं हे प्रिये अहो इति आश्चर्ये असौ महोक्षो महावृषभः, सपर्वलोकादेवलोकात् तवाङ्गजे पुत्रे भूतले पृथ्वीतले नवं प्रवेशं आतन्वती कुर्वती सति, अदनं अतुच्छं नदन् शब्दं ३ कुर्वन् सन् शकुनप्रदित्सया शकुनप्रदानेच्छया किं पुरो अग्रे स्फुरत् ॥ ३६॥
जिनेषु सर्वेषु मयैव लक्ष्मणा,
जनेन तातस्तव लक्षयिष्यते । अयं चटूक्त्येत्यथवा तवात्मजा
त्प्रसादमासादयितुं किमापतत् ॥ ३७॥ ९ जिने० अथवा अयं वृषभ इति चटूक्त्या चाटुवचनेन हे प्रिये तव आत्मजात् पुत्रात् प्रसादं आसादयितुं प्रापयितुं किं आपतत् आगतः, इतीति किं जनेन लोकेन सर्वेषु जिनेषु १२ मयैव लक्ष्मणा लाञ्छनेन तव तातः पिता लक्षयिष्यते उपलक्षयिष्यते ॥ ३७॥
द्विपद्विषो वीक्षणतोऽवनीगतां
गिनो मृगीकृत्य महाबलानपि । न नेतामाप्स्यति न त्वदङ्गजा,
प्रघोषतोऽन्तर्वनयन्महीभृतः ॥ ३८॥ .. १८ द्विप० हे प्रिये! द्विपद्विषो वीक्षणतः सिंहस्य विलोकनात् त्वदङ्गजः त्वत्पुत्रः नेतृतां प्रभुतां न न आप्स्यति अपि तु प्राप्स्यत्येव, किं कृत्वा ? अवनीगताङ्गिनः अवनी पृथ्वी, पक्षे महद्वनं वनी तत्र स्थितप्राणिनो महाबलानपि सबलानपि मृगी- २२
जै० कु० २०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org