________________
३०४
२
जैनकुमारसंभवं [नवमः दिग० हे प्रिये तव अङ्गजं तरसा वेगेन दिगन्तदेशान् जिगीषया जेतुमिच्छया अभिषेणयिष्यन्ते सेनया सन्मुखं ३ गमिष्यन्तं अवेत्य ज्ञात्वा ऐरावतः १ पुण्डरीको २ वामनः ३ कुमुदो ४ अंजनः ५ पुष्पदन्तः ६ सार्वभौमः ७ सुप्रती. कश्च ८ दिग्गजाः पुंडरीकाद्यैर्दिशांगजैः हे प्रिये एष ऐरावतः ६ प्रथमं संघीय संधीकरणाय किं प्रहीयते सा ३४ ॥
यदक्षतश्रीवृषभो निरीक्षितः,
क्षितौ चतुर्भिश्वरणैः प्रतिष्ठितः। महारथाग्रेसरतां गतस्तत
स्तवांगभूरिधुरां धरिष्यति ॥ ३५॥ यद० यत् यस्मात् कारणात् अक्षतश्रीरक्षयलक्ष्मीवृषभो १२ निरीक्षितो दृष्टः, किं लक्षणो वृषभः क्षितौ पृथिव्यां चतुर्भिश्चरणैः
प्रतिष्ठितः, हे प्रिये तत् तस्मात् कारणात् तवाङ्गभूस्तव पुत्रः महारथाग्रेसरतां महारथाः सहस्रयोधिनस्तेषु अग्रेसरतां ७५ मुख्यतां, पक्षे महान् रथः तस्य अग्रेसरतां अग्रगामित्वं, प्राप्तः
सन् वीरधुरां धरिष्यति, 'धनुर्वेदस्य तत्त्वज्ञः सर्वयोधगुणान्वितः ॥ सहस्रं योधयेत्येकः स महारथ उच्यते ॥१॥३५॥
सुपर्वलोकायदिना तवाङ्गजे,
प्रवेशमातन्वति भूतले नवम् । अहो महोक्षः किमसौ पुरोऽस्फुर
नदन्नदभ्रं शकुनप्रदित्सया ॥३६ ॥ २२ सुप० यदि वा अथवा इति शब्दात् द्वितीयं कारणमाह
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org