________________
सर्गः] टीकया सहितम्
फलं यदग्र्यं तदथ ब्रवीमि ते, मितेः परां कोटिमियतु संमदः ॥ २८॥
युग्मम् । ३ यदि० हे प्रिये ! हन्त इति वितर्के शुभान्निमित्ततः शुभनिमित्तहेतोः यदिष्यते वाञ्छयते तत् समस्तं वस्तु पुरोप्यऽपि मे ममास्ति, अशीतांशुमहो महोज्वले सूर्यस्य महसा तेजसा देदीप्यमानदिवसे दीपोत्सवः सन् परभागं गुणोत्कर्ष न ऋच्छति न याति ॥ २७ ॥ ___ असा० हे विशालाक्षि विस्तीर्णलोचने असौ खमभरः १ असामान्यगुणैकभूनिरुपमगुणानामेकस्थानं वर्तते, इति अस्मात् कारणात् वृथा निःफलो न चिन्त्यतां, यत् अग्र्यं प्रशस्यं फलं तत् , अथ ब्रवीमि ते तव संमदो हर्षः मितेर्गणनायाः परां १२ कोटि इयतु प्राप्नोतु ॥ २८ ॥ युग्मम् ।
चतुर्दशवमनिभालनद्रुम
स्तनोत्यसौ मातुरुभे शुभे फले। इहैकमर्हजननं महत्फलं,
तनु द्वितीयं ननु चक्रिणो जनुः ॥ २९ ॥ चतु० असौ चतुर्दशस्वप्ननिभालनद्रुमः स्वप्नावलोकनरूप-१६ वृक्षः, मातुरुभे द्वे शुभे फले तनोति करोति, इह एकं अर्ह. जननं अर्हज्जन्ममहत्फलं वर्तते, द्वितीयन्तु स्तोकं ननु निश्चितं चक्रिणो जनुः जन्म स्यात् ॥ २९ ॥
प्रदुष्टभावारिभयच्छिदं स्फुटी
कृता निशीथे सुकृतैः पुराकृतैः।
२७.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org