________________
जैनकुमारसंभवं [नवमः शीलस्य श्रुतस्य शास्त्रस्य सौख्यदात्रीं अयं स्वप्नभरः, हि निश्चित तां धृति मतिं वर्धयितुं प्रभुः समर्थः स्यात्, किंवत् ब्राह्म३ मुहूर्तवत् यथा ब्राह्ममुहूर्तः धृतिं समाधि मतिं बुद्धिं वर्धयितुं प्रभुः स्यात् , किं विशिष्टः स्वप्नभरः ब्राह्ममुहूर्तश्च निशान्तरुक् नितरां शान्ता रोगा यस्य तस्मात् स निशान्तरुक्, पक्षे निशाया रात्रेरन्ते अवसाने रोचने निशा ॥ २५॥
जनानुरागं जनयन्नयं नवं,
ध्रुवोदयणाभवदानलग्नकः। यदन्यदप्यत्र मनोहरं तदा
प्यनेन जानीहि पुरः स्फुरत्प्रिये ॥२६॥ जना० हे प्रिये ! अयं स्वप्नभरः ध्रुवोदयप्राभवदानलमको १२ध्रुवो निश्चित उदयो यस्य एवंविधस्य प्राभवस्य खामित्वस्य
दानलमकः प्रतिभूर्वर्त्तते, किं कुर्वन्नयं नवं नवीनं जनानुरागं जनयन् उत्पादयन् यत् अन्यदपि त्रिगति विश्वमनोहरं वस्तु १५तदपि अनेन खप्नभरेण पुरोऽग्रे स्फुरत् देदीप्यमानं जानीहि
यदिष्यते हन्त शुभानिमित्ततः,
पुरापि तद्वस्तु समस्तमस्ति मे । ... भवनशीतांशुमहो महोजवले,
दिने न दीपः परभागमृच्छति ॥ २७ ॥ असावसामान्यगुणैकभूरिति, त्वया विशालाक्षि वृथा न चिन्त्यताम् ।
२२.
५पासास
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org