________________
सर्गः] टीकया सहितम् २९९
अने. हे प्रिये अहो इत्याश्चर्ये अनेन स्वप्नभरेण सर्वखजनाकुले सर्वखजनव्याप्ते कुले नवा गदा रोगा वासं न विदधति न कुर्वन्ति, पुरातना अपि गदाः शमं यांति, किं३ विशिष्टेन रसायनेन विदोषधीभुवा वित् ज्ञानं ओषध्यश्च ताभ्यो भवतीति विदोषधीभूस्तेन विदो० ॥ २३ ॥
विनोदयेनेव हते सुसंहते
ऽमुना घनारिष्टतमिस्रमण्डले । कुले विलासं कमलावदुत्पले ।
करोति पुण्यप्रभवा शिवावली ॥ २४ ॥ १ विनो० अमुना खप्नभरेण सुसंहते सुष्टु अत्यर्थं संहते मिलिते सति घनारिष्टतमिस्रमण्डले घने निबिडे अरिष्टरूपे तमिस्रमण्डले धना मेघवत् अरिष्टरत्नवत् कृष्णे अन्धकार- ३२ पटले हते सति कमला लक्ष्मी उत्पले कमले वासं करोति ॥ २४॥ अबालभाविश्रुतसौख्यदायिनी,
१५ वृथा विभूतिर्विभुता च यां विना। अयं हि तां वर्धयितुं निशान्तरुग्,
धृति मतिं ब्राह्ममुहूर्तवत्प्रभुः॥ २५॥ १० अबा० विभूतिर्लक्ष्मी विभुता च प्रभुत्वं यां धृति मतिं विना निःफला स्यात् किं लक्षणां धृतिं अबालभाविश्रुतसौख्यदायिनी, अबाला प्रौढा भा प्रभा तया विश्रुतं विख्यातं सौख्यं ददातीति, किं रूपां मतिं अबालभा अबालेषु विद्वत्सु भवन- २२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org