SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ सर्गः ] टीका सहितम् २९७ दूषणदोषैः जातु कदाचिदपि बिलं पातालं न मुंचति, उत्प्रेक्ष्यते हिया लज्जयेव हे प्रिये ता विषानना विषमुख्यो नागकन्या अनिशं निरंतरं अनाविलं निर्मलं ते तव चरितं न३ स्पृशन्ति ॥ १९ ॥ नवोदयं सङ्गतया रया त्वया, ततो ऽतिशिष्ये त्रिजगद्वधूजनः । तमोबलाल्लब्धभवः परः प्रभा भरः स्वधर्मैस्तरणेरिव त्विषा ॥ २० ॥ नवो० हे प्रिये तत् तस्मात् कारणात् त्रिजगद्वधूजनः स्वर्ग - ९ मर्त्यपातालसत्कस्त्रीजनस्त्वया अतिशिष्ये अतिक्रान्तः, किं विशिष्टया त्वया स्वधर्मैरात्मपुण्यैर्नवोदयं संगतया नवीनोदयं प्राप्तवत्या कस्येव तरणेरिव यथा सूर्यस्य त्विषा कान्त्या तमो- १२ बलादन्धकारबलाल्लब्वभवः परः प्रभाभरः, स्वधर्मैः खकिरणैरतिशिष्ये अतिक्रम्यते ॥ २० ॥ त्वयेक्षितः स्वमगणो गुणोज्जवलो, न जायते जात्यमणिर्यथा वृथा । पुनः प्रकल्प्या कथमल्पबुद्धिभि विचारणा तस्य विचक्षणोचिता ॥ २१ ॥ वये ० हे प्रिये त्वया ईक्षितो दृष्टो गुणोज्जवलः स्वमगणः खमसमूहः वृथा निःफलो न जायते यथा जात्यमणिर्वृथा न जायते, यथा इवार्थः पुनः परं अल्पबुद्धिभिः मन्दबुद्धिभि - २१ र्मन्दप्रज्ञैः विचक्षणोचिता विद्वज्जनयोग्या तस्य खमगणस्य विचारणा कथं प्रकल्प्या ॥ २१ ॥ Jain Education International १५ For Private & Personal Use Only १८ २३ www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy