________________
सर्गः ]
टीका सहितम्
२९७
दूषणदोषैः जातु कदाचिदपि बिलं पातालं न मुंचति, उत्प्रेक्ष्यते हिया लज्जयेव हे प्रिये ता विषानना विषमुख्यो नागकन्या अनिशं निरंतरं अनाविलं निर्मलं ते तव चरितं न३ स्पृशन्ति ॥ १९ ॥
नवोदयं सङ्गतया रया त्वया, ततो ऽतिशिष्ये त्रिजगद्वधूजनः ।
तमोबलाल्लब्धभवः परः प्रभा
भरः स्वधर्मैस्तरणेरिव त्विषा ॥ २० ॥ नवो० हे प्रिये तत् तस्मात् कारणात् त्रिजगद्वधूजनः स्वर्ग - ९ मर्त्यपातालसत्कस्त्रीजनस्त्वया अतिशिष्ये अतिक्रान्तः, किं विशिष्टया त्वया स्वधर्मैरात्मपुण्यैर्नवोदयं संगतया नवीनोदयं प्राप्तवत्या कस्येव तरणेरिव यथा सूर्यस्य त्विषा कान्त्या तमो- १२ बलादन्धकारबलाल्लब्वभवः परः प्रभाभरः, स्वधर्मैः खकिरणैरतिशिष्ये अतिक्रम्यते ॥ २० ॥
त्वयेक्षितः स्वमगणो गुणोज्जवलो, न जायते जात्यमणिर्यथा वृथा ।
पुनः प्रकल्प्या कथमल्पबुद्धिभि
विचारणा तस्य विचक्षणोचिता ॥ २१ ॥ वये ० हे प्रिये त्वया ईक्षितो दृष्टो गुणोज्जवलः स्वमगणः खमसमूहः वृथा निःफलो न जायते यथा जात्यमणिर्वृथा न जायते, यथा इवार्थः पुनः परं अल्पबुद्धिभिः मन्दबुद्धिभि - २१ र्मन्दप्रज्ञैः विचक्षणोचिता विद्वज्जनयोग्या तस्य खमगणस्य विचारणा कथं प्रकल्प्या ॥ २१ ॥
Jain Education International
१५
For Private & Personal Use Only
१८
२३
www.jainelibrary.org