________________
२९६
जैनकुमारसंभवं
[ नवमः
मपि न उपमित्सति, न उपमातुमिच्छति, किं विशिष्टां रोहिणीं तमः समुत्पन्नरुचिं अन्धकारेषु पापेषु वा उत्पन्ना रुचिः ३ कान्तिरभिलाषो वा यस्याः सा तां०, पुनः किं इन्दौ चन्द्रे महिषीत्वं ईयुष पट्टराज्ञीत्वं प्राप्तवत, किं लक्षणे इन्दौ प्ररू
दोष करनाम्नि दोषानामाकरः पक्षे दोषां रात्रिं करोतीति ६ दोषाकरः, प्ररूढं प्ररूढिं प्राप्तं दोषाकर इति नाम यस्य तस्य तस्मिन्, पुनः किं० निर्भरं अत्यर्थं कलङ्किनि कलङ्कयुक्ते ॥१७ कुतः प्रकर्षं समतामपि त्वया, न सङ्गता श्रीरपि रूपवैभवैः ।
कुतः ० हे प्रिये प्रकर्ष कुतः श्रीलक्ष्मीरपि रूपवैभवैः समाधिरूपद्रव्यैः त्वया सह समतामपि सादृश्यमपि न संगता न प्राप्ता, खेचराङ्गना विद्याधरस्त्री स्वकं आत्मीयं शकुन्त्याः ३५ पक्षिण्याः सदृशं नभोगतागुणं आकाशचारित्वं गुणं तृणं जल्पति ॥ १८ ॥
१२
स्वकं शकुन्त्याः सदृशं नभोगतागुणं तृणं जल्पति खेचराङ्गना ॥ १८ ॥
निजैर्द्विजिह्वप्रियतादिदूषणै
हियेव मुञ्चन्ति न जातु या बिलम् । अनाविलं ते चरितं विषानना,
न नागकन्या अनिशं स्पृशन्ति ताः ॥ १९ ॥ निजै० हे प्रिये नागकन्या निजैरात्मीयैर्द्विजिह्वप्रियतादि - २२ दूषणैर्द्विः जिहाः सर्पाः खला वा तत्प्रियतादितदमीष्टत्वादि
१८
Jain Education International
For Private & Personal Use Only
J
www.jainelibrary.org