________________
२९२ जैनकुमारसंभवं
[नवमः आपृच्छनं तन्वते कुर्वते, तत् तस्मात् कारणात् पुण्यविलासभाजनं विभासि पुण्यविलासस्य भाजनं पात्रं शोभसे ॥ ७ ॥
कुलं कलङ्केन न जातु पङ्किलं, __ न दुःकृतस्याभिमुखी च शेमुषी। गिरः शरच्चन्द्रकरानुकारिका, ___ गतं सतन्द्रीकृतहंसवल्लभम् ॥ ८॥ निरर्गलं मङ्गलमङ्गसौष्ठवं, __ वदावदीभूतविचक्षणा गुणाः । इदं समग्रं सुकृतैः पुराकृतै
ध्रुवं कृतज्ञे तव ढौकनीकृतम् ॥ ९॥ युग्मम् कुलं० हे कृतज्ञे ध्रुवं निश्चितं तव पुराकृतैः पूर्वभवकृतैः १२ पुण्यैरिदं समग्रं दौकनीकृतं उपदीक्रियते स्म, इदमिति किं ?
(तत्र) तव कुलं कलकेन जातु कदाचिदपि पङ्किलं कलुषं न
वर्त्तते च अन्यत् तव शेमुषी बुद्धिः दुष्कृतस्य पापस्य अभिमुखी १५ न स्यात् , (वर्नते)तते तव गिरो वाण्यः शरच्चन्द्रकरानुकारिकाः
शारदचन्द्रकिरणानुकारिण्यो वर्तन्ते, तव गतं गमनं सतन्द्री
कृतहंसवल्लभं सतन्द्रीकृता अलसीकृता हंसवल्लभा हंस्यो येन १८ तत् सतन्द्री० वर्तते ॥ ८॥ __तव अङ्गे सौष्ठवं शरीरपाटवं निरर्गलं अर्गलारहितं मङ्गलं
वर्चते, तव गुणा माधुयौदार्यादयो वदावदीभूतविचक्षणा २१ वाचालीभूतकवीश्वरा वर्तन्ते ॥ ९॥ युग्मम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org