________________
सर्ग: ]
टीकया सहितम्
.२९१
संति अथवा शयिते सति दृशोः लोचनयोर्मनाकू स्तोकतरं निमीलनं समुत्पाद्य खप्नमिषेण देवता यत् प्रवक्ति बुधैः विद्भिस्तस्य विचारणा वितायते क्रियते ॥ ५ ॥
अधर्मधर्माधिकतानिबन्धनं, यमीक्षते खममपुष्कलं जनः । वदन्ति वैभातिकमेघगर्जिव -
न मोघतादोषपदं तमुत्तमाः ॥ ६ ॥
अध० हे प्रिये ! जनो लोक अपुष्कलं स्तोकं अधर्मधर्माधिकतानिबन्धनं अधर्मस्य वा धर्मस्य वा अधिकता आधिक्यं ९ सैव निबन्धनं कारणं यस्य तं, एवंविधं यं खमं ईक्षते पश्यति, उत्तमास्तं स्वमं वैभातिकमेघगर्जितवत् प्रभातसत्क - मेघस्य गजरववत्, मोघतादोषपदं निष्फलत्वदोषस्य स्थानं १२ न वदन्ति, कोऽर्थः यथा प्रभातसत्कमेघगर्जितं निःफलं नैव स्यात्, तथा सोपि स्वप्नः सफल एव स्यात् ॥ ६ ॥
त्वमादृतद्विड् निबिरीसभाञ्जनं, सभाजनं सिञ्चसि मे वचोऽमृतैः । सभाजनं यत्तव तन्वते सुरा
विभासि तत्पुण्यविलासभाजनम् ॥ ७ ॥
Jain Education International
१५
मा० हे प्रिये ! त्वं वचोऽमृतैः मे मदीयं सभाजनं सभासत्कलोकं सिञ्चसि किं लक्षणं सभाजनं आहतद्विड् निविरीसभाजनं आहतद्विषां निबिरीसाया भायाः प्रभायाः अञ्जनं क्षेपणं येन तं आहतद्विड्०, सुरा देवास्तव यत् सभाजनं २२
For Private & Personal Use Only
32
www.jainelibrary.org