SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ सर्ग: ] टीकया सहितम् .२९१ संति अथवा शयिते सति दृशोः लोचनयोर्मनाकू स्तोकतरं निमीलनं समुत्पाद्य खप्नमिषेण देवता यत् प्रवक्ति बुधैः विद्भिस्तस्य विचारणा वितायते क्रियते ॥ ५ ॥ अधर्मधर्माधिकतानिबन्धनं, यमीक्षते खममपुष्कलं जनः । वदन्ति वैभातिकमेघगर्जिव - न मोघतादोषपदं तमुत्तमाः ॥ ६ ॥ अध० हे प्रिये ! जनो लोक अपुष्कलं स्तोकं अधर्मधर्माधिकतानिबन्धनं अधर्मस्य वा धर्मस्य वा अधिकता आधिक्यं ९ सैव निबन्धनं कारणं यस्य तं, एवंविधं यं खमं ईक्षते पश्यति, उत्तमास्तं स्वमं वैभातिकमेघगर्जितवत् प्रभातसत्क - मेघस्य गजरववत्, मोघतादोषपदं निष्फलत्वदोषस्य स्थानं १२ न वदन्ति, कोऽर्थः यथा प्रभातसत्कमेघगर्जितं निःफलं नैव स्यात्, तथा सोपि स्वप्नः सफल एव स्यात् ॥ ६ ॥ त्वमादृतद्विड् निबिरीसभाञ्जनं, सभाजनं सिञ्चसि मे वचोऽमृतैः । सभाजनं यत्तव तन्वते सुरा विभासि तत्पुण्यविलासभाजनम् ॥ ७ ॥ Jain Education International १५ मा० हे प्रिये ! त्वं वचोऽमृतैः मे मदीयं सभाजनं सभासत्कलोकं सिञ्चसि किं लक्षणं सभाजनं आहतद्विड् निविरीसभाजनं आहतद्विषां निबिरीसाया भायाः प्रभायाः अञ्जनं क्षेपणं येन तं आहतद्विड्०, सुरा देवास्तव यत् सभाजनं २२ For Private & Personal Use Only 32 www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy