________________
जैनकुमारसंभवं
[नवमः
निभालयत्यालयगोऽपि यं प्रिये__ऽनुभूतदृष्टश्रुतचिंतितार्थतः। नरो निशि खममबद्धमानसो,
न सोऽपि पंक्तिं फलिनस्य पश्यति ॥३॥ निभा० हे प्रिये ! अबद्धमानसः असंवृत्तचित्तो नरो मनुष्य ६ आलयगोपि गृहस्थितोऽपि अनुभूतदृष्टश्रुतचिंतितार्थतः नरो निशि रात्रौ खमं निभालयति पश्यति, सोऽपि खनः फलिनः फलवतः पंक्तिं न पश्यति ॥ ३ ॥ ९ .. नरस्य निद्रावधिवीक्षणोत्सवं,
तनोति यस्तस्य फलं किमुच्यते ।
विमुच्यते सोऽपि विचारतः पृथ१२ गतः प्रथां यो मलमूत्रबाधया ॥४॥
नर० यः खमः नरस्य मनुष्यस्य निद्रावधिवीक्षणोत्सवं निद्रां यावत् वीक्षणोत्सवं दर्शनोत्सवं तनोति करोति, तस्य खमस्य १५ फलं किमुच्यते किं कथ्यते, न किमपि इति, यः खमो मल
मूत्रस्य बाधया पीडया प्रथां विस्तारं गतः सोऽपि खनविचारतः पृथग् विमुच्यते विचारात् , अन्यत्र क्रियते ॥ ४ ॥ १० मनाक् समुत्पाद्य दृशोनिमीलनं,
सुखं निषण्णे शयितेऽथवा नरे। प्रवक्ति यत्स्वममिषेण देवता,...
वितायते तस्य विचारणा बुधैः ॥५॥ २२ मना० हे प्रिये ! नरे मनुष्ये सुखं निषण्णे सुखेनोपविष्टे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org